अटिक्विपा-मण्डलात् ८.८ किलोमीटर् दूरे भूकम्पः आगतवान् इति यूएसजीएस-संस्थायाः सूचना अस्ति ।

प्रारम्भे पेरुदेशस्य केषुचित् तटीयक्षेत्रेषु १ तः ३ मीटर् पर्यन्तं यावत् "संभाव्य" सुनामीतरङ्गानाम् अलर्टचेतावनी प्रशान्तसुनामीचेतावनीकेन्द्रेण ( ) जारीकृता परन्तु पश्चात् तया अलर्टः त्यक्तः इति सीएनएन-संस्थायाः सूचना अस्ति

अस्मात् भूकम्पात् सुनामी-धमकी नास्ति इति उक्तम्।

X इत्यत्र एकस्मिन् पोस्ट् मध्ये पेरु-राष्ट्रपतित्वेन पोस्ट् कृतम् यत् सर्वकारः स्थितिं निरीक्षते, सम्भाव्य-क्षति-मूल्यांकनं च कुर्वन् अस्ति ।