राष्ट्रियभूकम्पविज्ञानकेन्द्रेण (NCS) प्रकाशितेन आँकडानि उक्तं यत् जम्मू-कम्पे सायं १२.२६ वादने रिक्टर-मापने ४.२ परिमाणस्य भूकम्पः अभवत् ।

“भूकम्पस्य केन्द्रं उपत्यकायाः ​​बारामुल्लाक्षेत्रे आसीत् । पृथिव्याः पृष्ठभागस्य अन्तः ५ कि.मी. भूकम्पस्य निर्देशांकाः उत्तरदिशि ३४.३२ अंशाः, पूर्वदिशि ७४.४१ अंशाः च देशान्तराः सन्ति” इति दत्तांशैः उक्तम् ।

एतावता कुत्रापि क्षतिः क्षतिः वा न प्राप्ता ।

काश्मीरे पूर्वं भूकम्पैः विनाशः कृतः यतः उपत्यका भूकम्पप्रवणप्रदेशे भूकम्पविज्ञानेन स्थिता अस्ति ।

२००५ तमे वर्षे अक्टोबर्-मासस्य ८ दिनाङ्के काश्मीरे रिक्टर्-मापदण्डे ७.६ तीव्रतायां भूकम्पः अभवत् । तस्मिन् भूकम्पे जम्मू-कम्पे नियन्त्रणरेखायाः (LoC) द्वयोः पार्श्वेषु ८५,००० तः अधिकाः जनाः मृताः ।