मथुरा (उत्तरप्रदेश), नवरात्रे उपवासकाले प्रयुक्तानां दुर्गुणवत्तायुक्तानां गोधूमपिष्टात् निर्मितानाम् खाद्यपदार्थानां सेवनं कृत्वा अत्र विभिन्नस्थानेषु षट्त्रिंशत् जनाः रोगाक्रान्ता: इति बुधवासरे अधिकारिणः अवदन्।

मंगलवासरे आरभ्य ‘चैत्रनवरात्रि’ इत्यस्य नवदिवसीयस्य उपवासस्य कारणेन ‘कुतु अट्टा’ इत्यनेन निर्मिताः ‘पुरी’, ‘पकोडीज’ च सेविताः कतिपये जनाः वमनं, उदरेण, अतिसारं च शिकायतुं भिन्न-भिन्न-चिकित्सालयेषु प्रवेशं कृतवन्तः इति उक्तम्।

मुख्यचिकित्साधिकारी (सीएमओ) डॉ अजय कुमार वर्मा के अनुसार अब तक 36 peopl मण्डले विभिन्न अस्पतालों में भर्ती किया गया है।

जिला दण्डाधिकारी शैलेन्द्र कुमार सिंह ने बताया कि जिला अस्पताल में 14 जनाओं के उपचार चले रहे।

अन्येभ्यः स्थानेभ्यः अपि सूचनाः एकत्रिताः सन्ति यत् एतत् ज्ञातुं शक्यते यत् अन्यः कोऽपि अस्यैव कारणात् रोगी अभवत् वा इति डी.एम.

मंगलवासरे अस्माकं सूचना प्राप्ता यत् मण्डलस्य विकासनगर महेन्द्रनगर, द्वारिकेशनगरक्षेत्रेषु केचन जनाः एकस्मात् दुकानदारात् क्रीतस्य गोधूमपिष्टात् निर्मितानाम् खाद्यपदार्थानाम् सेवनं कृत्वा स्वास्थ्यसमस्यायाः शिकायतुं प्रवृत्ताः, तेषां कृते सरकारीचिकित्सालये प्रवेशः कृतः।

तेषां चिकित्सा प्रचलति, ते अधुना संकटात् बहिः सन्ति इति डी.एम.

डी.एम.

"एतादृशानां सर्वेषां दुकानदारानाम् विरुद्धं वयं कठोरतमं कानूनी कार्रवाईं करिष्यामः। द्वारिकेशनगरस्य प्रकरणे यस्मात् आटा क्रीतवान् तस्य दुकानदारस्य विरुद्धं प्रकरणं पंजीकृतं भवति" इति सः अवदत्।

सीएमओ वर्मा इत्यनेन उक्तं यत् अद्यावधि ३६ जनाः th मण्डले विभिन्नेषु चिकित्सालयेषु प्रवेशिताः सन्ति।

महेन्द्रनगरे ये रोगाक्रान्ता: आसन्, ते किशीमण्डीविपण्ये यस्मात् विकासनगरस्य जनाः क्रयणं कृतवन्तः तस्मात् एव दुकानदारात् पिष्टं क्रीतवन्तः इति प्रकाशं प्राप्तम्।

गोवर्धनक्षेत्रस्य अडिंग् ग्रामे नव जनाः निजीचिकित्सालये चिकित्सां कुर्वन्ति तथा च बाटीग्रामस्य षट् जनाः वृन्दावनस्य th संयुक्तजिल्लाचिकित्सालये प्रवेशिताः इति सीएमओ इत्यनेन उक्तं, अन्येषां केषाञ्चन निजीचिकित्सालयेषु उपचारः क्रियते इति च अवदत्। प्रवेशितानां सर्वेषां स्थितिः सुधरति इति सः अवदत्।

डीएम इत्यनेन उक्तं यत् एतादृशेषु सर्वेषु स्थानेषु आवश्यकचिकित्सां कर्तुं स्वास्थ्यविभागस्य दलाः प्रेषिताः।

एतदतिरिक्तं खाद्यऔषधविभागस्य अन्वेषणदलेन एतेषां वस्तूनाम् नमूनानि संग्रह्य परीक्षणार्थं प्रेषयितुं कथितम् इति सः अवदत्