नवीदिल्ली, रक्षामन्त्रालयः अन्तरिक्षक्षेत्रे कार्यं कुर्वत्याः निजीसंस्थायाः सह सहकार्यं करिष्यति यत् १५० किलोग्रामपर्यन्तं बहुविधं पेलोड् वहितुं समर्थस्य "लघु उपग्रहस्य" डिजाइनं विकासं च करिष्यति इति अधिकारिणः मंगलवासरे अवदन्।

SpacePixxel Technologies इत्यनेन सह हस्ताक्षरितस्य अनुबन्धस्य अनन्तरं एषः सहकार्यः भविष्यति।

मन्त्रालयस्य प्रमुखपरिकल्पना Innovations for Defense Excellence (iDEX) इत्यनेन मंगलवासरे अत्र ३५० तमे महत्त्वपूर्णे अनुबन्धे हस्ताक्षरं कृतम्।

रक्षामन्त्रालयेन विज्ञप्तौ उक्तं यत्, “स्पेस्पिक्सेल् टेक्नोलॉजीज प्राइवेट् लिमिटेड् इत्यनेन सह अनुबन्धः १५० किलोग्रामपर्यन्तं विद्युत्-आप्टिकल, इन्फ्रारेड्, सिंथेटिक एपर्चर रडारं, हाइपरस्पेक्ट्रल् पेलोड् च वहितुं समर्थस्य लघु उपग्रहस्य डिजाइनं विकासं च कृतवान्

१५०तमः iDEX अनुबन्धः २०२२ तमस्य वर्षस्य डिसेम्बरमासे हस्ताक्षरितः, १८ मासानां कालखण्डे ३५०तमः अनुबन्धः हस्ताक्षरितः इति उक्तम् ।

रक्षासचिवः गिरिधर अरमाने इत्यादीनां वरिष्ठनागरिकसैन्यपदाधिकारिणां उपस्थितौ अपरसचिवस्य (रक्षानिर्माणस्य) रक्षानवाचारसङ्गठनस्य (DIO) मुख्यकार्यकारी च अनुराग बाजपेयी, स्पेसपिक्सेल टेक्नोलॉजीजस्य संस्थापकस्य मुख्यकार्यकारी च अवैस् अहमद नदीम अल्दुरी इत्येतयोः मध्ये अनुबन्धस्य आदानप्रदानं कृतम् मन्त्रालयस्य ।

स्पेसपिक्सेलः विस्तृतपृथिवीनिरीक्षणदत्तांशं प्रदातुं उच्चसंकल्पयुक्तानां अतिवर्णक्रमीयप्रतिबिम्बनउपग्रहानां निर्माणाय प्रक्षेपणाय च सक्रियरूपेण कार्यं कुर्वन् अस्ति इति वक्तव्ये उक्तम्।

"एषः ३५०तमः iDEX अनुबन्धः अन्तरिक्ष इलेक्ट्रॉनिक्सस्य नवीनतां सक्षमं करोति, यत्र समर्पितेषु बृहत् उपग्रहेषु पूर्वं नियोजिताः बहवः पेलोड् इदानीं लघुकृताः भवन्ति। मॉड्यूलर लघु उपग्रहः आवश्यकतानुसारं बहुविधं लघुकृतं पेलोड् एकीकृतं करिष्यति, येन द्रुततरं किफायती च परिनियोजनं, निर्माणस्य सुगमता, मापनीयता, अनुकूलता, पर्यावरणीयप्रभावः न्यूनः च" इति तत्र उक्तम् ।

रक्षासचिवः स्वसम्बोधने प्रौद्योगिक्याः सीमां धक्कायितुं राष्ट्रस्य रक्षणाय च नूतनानां रक्षानवीनकारानाम् अचञ्चलप्रतिबद्धतायाः प्रशंसाम् अकरोत्।

स्वदेशीकरणस्य नवीनतायाः च संयोजनस्य महत्त्वं बोधयन् सः अवदत् यत् आन्तरिकक्षमता प्रयोगस्य विकासस्य च मञ्चं प्रदातुं नवीनतायाः पोषणार्थं आधारं प्रददाति।

नवीनता नूतनानां प्रौद्योगिकीनां समाधानानाञ्च निर्माणं चालयित्वा स्वदेशीकरणं ईंधनं करोति यत् आन्तरिकरूपेण उत्पादयितुं शक्यते इति रक्षासचिवः अवदत्, प्रत्येकं पदे नवीनकारानाम् सर्वं सम्भाव्यं समर्थनं आश्वासयन्।

मन्त्रालयेन उक्तं यत् २०२१ तमे वर्षे नवीनतावर्गे सार्वजनिकनीतेः प्रधानमन्त्रिपुरस्कारस्य प्राप्तः iDEX "रक्षापारिस्थितिकीतन्त्रे क्रीडापरिवर्तकः" इति रूपेण उद्भूतः अस्ति

रक्षा उत्पादनविभागस्य अन्तर्गतं DIO द्वारा स्थापितं iDEX इत्यनेन रक्षाभारतस्य स्टार्ट-अप-चैलेन्जस्य (DISC) 11 संस्करणाः प्रारब्धाः, तथा च अद्यतने एव महत्त्वपूर्ण-रणनीतिक-रक्षायां नवीनतां प्रवर्धयितुं iDEX (ADITI) योजनायाः सह अभिनव-प्रौद्योगिकीनां एसिंग-विकासस्य अनावरणं कृतम् अस्ति प्रौद्योगिकी।

"संक्षिप्तकालस्य मध्ये iDEX सफलतया गतिं प्राप्तवान्, रक्षाक्षेत्रस्य अन्तः स्टार्टअप-समुदायस्य वर्धमानं समुदायं पोषितवान्। सम्प्रति ४०० तः अधिकैः स्टार्ट-अप-एमएसएमई-संस्थाभिः सह संलग्नः अस्ति।

"अधुना यावत् २००० कोटिरूप्यकाणां मूल्यस्य ३५ वस्तूनाम् क्रयणं स्वच्छं कृतम् अस्ति। आईडीईएक्स इत्यनेन अनेकानाम् रोजगारस्य अवसरानां निर्माणे सुविधा कृता, रक्षापारिस्थितिकीतन्त्रस्य विकासे च महत्त्वपूर्णा भूमिका निर्वहति" इति तत्र उक्तम्।