एषा द्वयोः जहाजयोः कथा, ये कोलकातानगरस्य गार्डन् रीच् शिपबिल्डर्स् एण्ड् इन्जिनियर्स् (जीआरएसई) लिमिटेड् इत्यत्र परस्परं पार्श्वे स्थापिताः आसन् ।

तेषु एकं INS Sagardhwani इति समुद्रीध्वनिसंशोधनपोतं जीआरएसईद्वारा निर्मितं, १९९४ तमे वर्षे भारतीयनौसेनायाः हस्ते समर्पितं च।सः कूपस्य मरम्मतार्थं स्वजन्मस्थानं प्रत्यागतवान् अस्ति।

द्वितीयं INS Dirhak इति सर्वेक्षणपोतं (बृहत्) यत् अन्तिमपदे अस्ति। दुर्लभं यत् समानवर्गस्य द्वौ जहाजौ पीढीनां भेदस्य अभावेऽपि एकस्मिन् शिपयार्डे एकत्र कार्यं कुर्वतः।आईएनएस सागरध्वनी इत्यस्य यशस्वी करियरग्राफः ३० वर्षपूर्वमपि जीआरएसई इत्यस्य जहाजनिर्माणक्षमतायाः विषये बहु वदति।

सेवायाः प्रथमे २३ वर्षेषु INS Sagardhwani इत्यनेन २०० वैज्ञानिकमिशनाः सम्पन्नाः, येन समुद्रीयवैज्ञानिकाः भारतीयनौसेनायाः कृते स्वदेशीयाः, अत्याधुनिकाः जलान्तरसंवेदकाः विकसितुं साहाय्यं कृतवन्तः

२०१७ तमे वर्षे अस्य कृते नौसेनायाः विशेषकार्यक्रमे सः सम्मानितः ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ११ दिनाङ्के अद्यापि ३० वर्षाणां समीपे एव सा १९६२ तमे वर्षे १९६५ तमे वर्षे च अन्तर्राष्ट्रीय-हिन्दमहासागर-अभियानस्य भागं गृहीतस्य INS Kistna-इत्यस्य मार्गं अनुसृत्य द्विमासात्मकं सागरमैत्री-मिशन-चतुर्थं प्रस्थितवती

अग्रिमेषु ६० दिनेषु INS Sagardhwani उत्तर अरबसागरे विस्तृतरूपेण क्रूजं कृत्वा ओमान-देशेन सह सहकारि-संशोधनं आरब्धवान्, येन भारतीय-वैज्ञानिकाः महासागरानां अध्ययनं कुर्वन्तः स्व-हिन्द-महासागर-क्षेत्रस्य समकक्षैः सह सहकार्यं कर्तुं, सुदृढतर-कार्य-सम्बन्धानां निर्माणं च कर्तुं शक्नुवन्ति स्म Made capable of.INS निर्देशः (११० मीटर्) ८५.१ मीटर् दीर्घस्य INS Sagardhwani इत्यस्मात् बृहत्तरः मञ्चः अस्ति तथा च यदा वितरितं भविष्यति तदा अधिकानि उन्नतसंवेदकाः अन्ये च उपकरणानि भविष्यन्ति।

एतयोः द्वयोः मञ्चयोः एकत्र कार्यं कृत्वा जीआरएसई न केवलं भारतीयनौसेनायाः कृते केषाञ्चन उन्नततमानां शक्तिशालिनां च युद्धपोतानां निर्माणस्य क्षमतां प्रदर्शयति, अपितु पुरातनसम्पत्त्याः मरम्मतं उन्नयनं च प्रति शिपयार्डस्य प्रतिबद्धतां प्रदर्शयति इति दावान् करोति

यदा INS निर्देशः अत्याधुनिकप्रौद्योगिक्या आधुनिकडिजाइनसिद्धान्तैः च निर्मितः अस्ति, तदा INS Sagardhwani समकालीनमानकानां पूर्तये प्रणाली उन्नयनं करिष्यति येन बहुवर्षपर्यन्तं नौसेनायाः सेवायां सहायता भविष्यति।

“यथा पुनः फिट्-दलः आधुनिक-प्रणालीनां एकीकरणेन आईएनएस-सागरध्वनी-इत्यत्र नूतन-जीवनं श्वासयति, तदा निर्माण-दलः आयएनएस-निदेशकं अत्याधुनिकघटकैः सह सावधानीपूर्वकं एकीकृत्य ‘रिफिट्-एण्ड्-प्रोडक्शन्-कार्यं च मिलित्वा’ इति वाक्यं यथार्थरूपेण परिणमयति |. एतत् समुद्रीय-इञ्जिनीयरिङ्ग-क्षेत्रे जीआरएसई-सङ्घस्य अग्रणीरूपेण, अग्रणीरूपेण च भूमिकां प्रकाशयति, निरन्तरतायाः, विकासस्य, समुद्रीय-उत्कृष्टतायाः अचञ्चल-अनुसन्धानस्य च सशक्त-कथां कथयति” इति जीआरएसई-संस्थायाः वरिष्ठः अधिकारी अवदत्