नवीदिल्ली, राष्ट्रीयस्वास्थ्यदावाविनिमयस्य (NHCX) आगामिषु द्वौ-त्रयमासेषु i प्रारम्भस्य सम्भावना अस्ति इति आधिकारिकस्रोताः बुधवासरे अवदन्।

एनएचसीएक्सः एकः डिजिटलस्वास्थ्यदावानां मञ्चः अस्ति यः राष्ट्रियस्वास्थ्यप्राधिकरणेन (एनएचए) विकसितः यत् स्वास्थ्यबीमादावानां अन्तरक्रियाशीलतां द्रुततरप्रक्रियाकरणं च सुनिश्चितं करोति।

राष्ट्रीयस्वास्थ्यप्राधिकरणं (एनएचए) तथा भारतीयबीमानियामकविकासकप्राधिकरणयोः (इरदाई) गतवर्षे एनएचसीएक्सस्य परिचालनार्थं हस्तं मिलित्वा अभवत्।

इर्दाई इत्यनेन २०२३ तमस्य वर्षस्य जूनमासे एकस्य परिपत्रस्य माध्यमेन सर्वेभ्यः बीमाकर्तृभ्यः प्रदातृभ्यः एनएचसीएक्स्-विमानस्य जहाजे गन्तुं सल्लाहः दत्तः आसीत् ।

बीमाकम्पनीनां पृथक् पृथक् पोर्टलाः सन्ति, येन चिकित्सालयाः, रोगिणां, अन्येषां च हितधारकाणां कृते हेल्ट् बीमादावानां प्रक्रियां कर्तुं बोझिलं भवति

सूत्रेण उक्तं यत्, एनएचसीएक्स सज्जा अस्ति, आगामिषु द्वौ-त्रयमासेषु प्रक्षेपणस्य सम्भावना अस्ति दावाविनिमयः आयुष्मानभारत-डिजिटल-मिसिओ (एबीडीएम) इत्यस्य भागरूपेण विकसितः अस्ति।

एनएचसीएक्स् इत्यस्य माध्यमेन सर्वाणि बीमाकम्पनयः एकस्मिन् मञ्चे भविष्यन्ति। इदं स्वास्थ्यसेवायां स्वास्थ्यबीमापारिस्थितिकीतन्त्रे विविधहितधारकाणां मध्ये दावासम्बद्धसूचनानाम् आदानप्रदानार्थं प्रवेशद्वाररूपेण कार्यं करिष्यति।

सूत्रेण उक्तं यत्, एनएचसीएक्स इत्यनेन सह एकीकरणेन हेल्ट् दावानां संसाधनस्य निर्बाधं अन्तरक्रियाशीलतां सक्षमाः भविष्यन्ति, बीमा उद्योगे दक्षतां पारदर्शिता च वर्धते, येन नीतिधारकाणां रोगिणां च लाभः भविष्यति।

एनएचए तथा इरदाई एनएचसीएक्स इत्यनेन सह ४०-४५ स्वास्थ्यबीमाकम्पनीनां पूर्णसमायोजनाय अस्पतालैः बीमाकम्पनीभिः सह सभाः आयोजिताः कार्यशालाः च आयोजयन्ति।

आदित्य बिर्ला हेल्थ इन्शुरन्स, स्टार हील्ट् एण्ड् अलायड् इन्शुरन्स, बजाज अलायन्ज इन्शुरन्स कम्पनी, एचडीएफसी एर्गो इन्शुरन्स आईसीआईसीआई लोम्बार्ड जनरल इन्शुरन्स, द न्यू इण्डिया अश्योरेन्स कम्पनी, टाटा एआई जनरल इन्शुरन्स कम्पनी, पैरामाउण्ट् टीपीए, यूनाइटेड् इण्डिया इन्शुरन्स कम्पनी इत्यादीनि अनेकाः बीमाकम्पनयः hav एनएचसीएक्स एकीकरण सम्पन्न।

दावानां आदानप्रदानस्य वर्तमानप्रक्रियायां पारिस्थितिकीतन्त्रे मानकीकरणस्य अभावः अस्ति यत्र अधिकांशः आँकडाविनिमयः पीडीएफ/मैनुअलविधिद्वारा भवति तथा च प्रक्रियाः बीमाकर्तृणां, TPAs, प्रदातृणां च मध्ये महत्त्वपूर्णरूपेण भिन्नाः भवन्ति, येन प्रत्येकस्य दावस्य संसाधनस्य उच्चव्ययः भवति इति अधिकारिणः उक्तवन्तः आसन्।