पुलिस उपायुक्तः (डीसीपी) पश्चिमः दुर्गेशकुमारः अवदत् यत्, "अभियुक्तानां पहिचानं विजयसौरीराजन (५८) तथा एम. गणेशन् (५१) इति कृतम्, उभौ तमिलनाडुस्य तंजावुरस्य निवासी। गुरुवासरे दुबग्गातः गृहीताः। Afte targeting लखनऊ, ते पुरुषाः इदानीं झारखण्डे जनान् लक्ष्यं कर्तुं योजनां कुर्वन्ति स्म तथा च पूर्वमेव दुकानं स्थापितवन्तः परन्तु सफलतायाः पूर्वं गृहीताः आसन्।"

"लखनऊनगरस्य ठाकुरगञ्जक्षेत्रे न्यूनातिन्यूनं ३०-४० जनान् प्रलोभितवन्तः एतयोः युगलयोः, अपि च सम्भावना अस्ति यत् ते सम्पूर्णे भारते बहवः जनान् प्रलोभितवन्तः। तेषां अपराध-इतिहासस्य अन्वेषणं क्रियते" इति डीसीपी अजोडत्।

स्वस्य कार्यप्रणालीं व्याख्याय पुलिसेन उक्तं यत् ते पुरुषाः प्रथमं नगरे एकं दुकानं स्थापयन्ति स्म, जीएसटी-सङ्ख्यां गृहीत्वा तस्य सम्यक् पञ्जीकरणं करिष्यन्ति t प्रामाणिकं दृश्यते इति।

ततः अभियुक्तयुगलं ग्राहकानाम् आकर्षणं करोति स्म यत् तेभ्यः फर्निचरस्य, इलेक्ट्रॉनिकवस्तूनि, सामान्यतया वधूस्य ट्रूसो इत्यस्य भागरूपेण दत्तवस्तूनि च ५० प्रतिशतं छूटप्रस्तावः दत्त्वा, पम्पलेट्-माध्यमेन स्वस्य प्रचारं कृत्वा।

एकदा भावी ग्राहकाः फसन्ति स्म, ततः जालसाजकाः अग्रिमभुक्तिं कर्तुं वदन्ति स्म, ग्राहकाः १५ दिवसेभ्यः अनन्तरं वस्तु संग्रहीतुं वदन्ति स्म ।

ग्राहकानाम् विश्वासं प्राप्त्वा ते दुकानं पिधाय पलायनं कुर्वन्ति स्म ।

ग्राहकैः सह वित्तीयव्यवहारेषु अभियुक्ताः नकलीमुद्रायाः आदानप्रदानमपि कुर्वन्ति स्म ।

पीडितानां बहूनां संख्यां मनसि स्थापयित्वा पूर्वं IPC 420 (धोखाधड़ी) अन्तर्गतं प्रकरणं पंजीकृतम्, प्रकरणस्य कार्यं कर्तुं DCP West and Dubbaga police wa अपराधदलस्य गठनं कृतम्