दक्षिणपूर्व एशियादेशस्य देशे अपि २०३० तमे वर्षे विद्युत्स्कूटरस्य संख्यां ७२०,००० यावत्, त्रिचक्रीयविद्युत्वाहनानां संख्यां २०,००० यावत् वर्धयितुं योजना कृता इति सिन्हुआ-समाचारसंस्थायाः सूचना अस्ति

सर्वकारेण विज्ञप्तौ उक्तं यत्, “राष्ट्रीयनीतेः दृष्टिः अस्ति यत् कम्बोडियादेशं इष्टतमविद्युत्वाहनयुक्तदेशे परिणमयितुं शक्यते यत् स्थायिविकासस्य समर्थनं कर्तुं, प्राप्तुं च जनानां कल्याणं सुनिश्चितं कर्तुं शक्यते।

तत्र उक्तं यत् कम्बोडियादेशे ईवी-वाहनानां लोकप्रियता प्राप्ता, यत् तेषां ईंधनस्य न्यूनव्ययस्य, पर्यावरणसौहृदस्य च कारणम् अस्ति ।

"ईवी-इत्यस्य उपयोगेन १०० किलोमीटर्-दूरस्य कृते केवलं ९,६३३ रियल् (२.३५ अमेरिकी-डॉलर्) मूल्यं भवति, यदा तु पेट्रोल् अथवा डीजल-कारस्य उपयोगेन ३५,७२३ रियल् (८.७१ डॉलर) यावत् मूल्यं भवति" इति तत्र उक्तम्

सम्प्रति कम्बोडियादेशे आधिकारिकतया कुलम् १६१४ विद्युत्काराः, ९१४ विद्युत्स्कूटराः, ४४० त्रिचक्रीयविद्युत्वाहनानि च पञ्जीकृतानि सन्ति । अस्मिन् राज्ये २१ ईवी-चार्जिंग-स्थानकानि सन्ति ।

कम्बोडियादेशे त्रयः लोकप्रियाः ईवी ब्राण्ड् चीनस्य BYD, जापानस्य टोयोटा, अमेरिकादेशस्य टेस्ला च इति लोकनिर्माणपरिवहनमन्त्रालयस्य सूचना अस्ति ।

कम्बोडिया-सर्वकारेण २०२१ तमे वर्षात् ईवी-वाहनानां आयातशुल्कं न्यूनीकृत्य पारम्परिक-आन्तरिकदहन-इञ्जिन-वाहनानां करस्य अपेक्षया प्रायः ५० प्रतिशतं न्यूनं कृतम् अस्ति ।

चीनदेशात् लेटिन् मेन्गो ईवी-इत्यस्य आयातस्य Car4you Co., Ltd.-इत्यस्य EV-प्रबन्धकः Udom Pisey इत्ययं कथयति यत् EV-इत्यस्य चलनभागाः पेट्रोल-वा डीजल-वाहनानां अपेक्षया दूरं न्यूनाः सन्ति, अतः अनुरक्षण-मरम्मत-व्ययः अपि सस्ताः सन्ति

सा अवदत् यत् ईवी-इत्यस्य उपयोगेन न केवलं इन्धनस्य धनस्य रक्षणं भवति, अपितु वायुप्रदूषणं न्यूनीकरोति ।