कम्पनी कृषि-मानचित्रण-वर्गे स्वस्य ड्रोन्-परिधिं प्रक्षेपितवती, यत् भारते डिजाइनं कृत्वा निर्मितैः घटकैः चालितं भविष्यति

कम्पनी इदमपि अवदत् यत् २०२५ तमस्य वर्षस्य अन्ते ५,००० ड्रोन्-बेडानां प्रबन्धनार्थं प्रायः ६,००० विमानचालकानाम् प्रशिक्षणं करिष्यति, आगामिवर्षस्य अन्ते यावत् प्रायः ६०० कोटितः ९०० कोटिरूप्यकपर्यन्तं सेवाराजस्वं लक्ष्यं कृतवती इति च अवदत्

ऑप्टीमस इन्फ्राकॉम लिमिटेड् इत्यस्य अध्यक्षः अशोककुमारगुप्तः विज्ञप्तौ उक्तवान् यत्, "पारम्परिककृषीप्रथासु क्रान्तिं कर्तुं सस्यस्य उपजं वर्धयितुं च अस्माकं प्रयासः अस्ति तथा च स्थायित्वं पर्यावरणस्य च प्रबन्धनं प्रवर्धयितुं शक्यते।

सैन्यश्रेणीयाः ड्रोन्-विमानानाम् एकः विभागः अस्माकं कृते पूर्वमेव प्राप्तः, भारतस्य रक्षा-अर्धसैनिक-सैनिकेभ्यः च अस्माकं ड्रोन्-विमानानाम् विक्रयणं आरब्धम् इति सः अपि अवदत् ।

कम्पनी अवदत् यत् तस्याः मुख्यं लक्ष्यं प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य 'मेक इन इण्डिया' इति दृष्ट्या सह सङ्गतिं कृत्वा देशस्य मेरुदण्डः ये कृषकाः सन्ति तेषां समृद्धौ योगदानं दातुं वर्तते।

पीएम मोदी इत्यस्य दृष्टिः समर्थनं कर्तुं योगदानं च दातुं ओयूएस इत्यनेन 'एग्री शक्ति १०एल' इत्यस्य प्रारम्भिकमूल्येन २.२५ लक्षरूप्यकाणां जीएसटी प्लस् इति प्रक्षेपणं कृतम् अस्ति।

एग्री शक्ति १०एल एकः कृषि-ड्रोन् अस्ति यः अधिकतमक्षमतया १५ निमेषपर्यन्तं उड्डीयतुं शक्नोति तथा च १० लीटरस्य स्प्रे टङ्कस्य समर्थनं करोति यत् प्रायः ७ निमेषेषु १ एकरं स्प्रे कर्तुं समर्थं भवति