“भारते दशहरी-आम्रस्य मूल्यं प्रतिकिलोग्रामं ६० तः १०० रुप्यकाणां मध्ये अस्ति, अमेरिकी-विपण्ये तेषां मूल्यं प्रतिकिलोग्रामं ९०० रूप्यकाणि यावत् वर्धितम् अस्ति शुल्कं, मालवाहकं, विमानभाडां च विचार्य अमेरिकादेशं प्रति एकं किलोग्रामं आमं प्रेषयितुं २५०-३०० रुप्यकाणि यावत् व्ययः भवितुम् अर्हति । तदा अपि कृषकाः मालीजनाः च प्रतिकिलोग्रामं आमस्य प्रायः ६०० रूप्यकाणां रक्षणं कुर्वन्ति स्म । एतत् विगत १६० वर्षेषु प्रथमवारं भविष्यति, वयं अमेरिकादेशं प्रति दशहरी-आम्रस्य निर्यातं करिष्यामः” इति अवधशिल्पग्रामे उत्तरप्रदेशस्य आममहोत्सवस्य २०२४ उद्घाटनं कुर्वन् मुख्यमन्त्री योगी आदित्यनाथः अवदत्।

मुख्यमन्त्री बोधितवान् यत् राज्यसर्वकारः विगतसप्ताष्टवर्षेभ्यः आम्रमहोत्सवस्य आयोजनं प्रगतिशीलकृषकाणां मालीनां च सम्मानार्थं करोति।

“उत्तरप्रदेशात् आम्राणि न केवलं आन्तरिकविपण्यं अपितु वैश्विकविपण्यं अपि प्राप्नुयुः इति सर्वकारस्य उद्देश्यम् अस्ति। भवन्तः सर्वे जानन्ति यत् अस्माकं साधारणभाषायां ‘आम’ इति नाम्ना प्रसिद्धं फलं सर्वेषां कृते सुलभम् अस्ति। सरलं सर्वेषां कृते लाभप्रदं च अस्ति। ‘जो आम होगा वाहि राजा भी होगा’ इति कारणात् वयं आमं ‘फलराजं मन्यामहे’ इति मुख्यमन्त्री अवदत्।

उत्तरप्रदेशस्य मालीजनाः केवलं ३१५,००० हेक्टेर् भूमिभागे ५८ लक्षं मेट्रिकटनं आमं उत्पादयन्ति इति प्रकाशयन् योगी आदित्यनाथः अवदत् यत् – “भारतस्य कुलम् आमस्य उत्पादनस्य २५ तः ३० प्रतिशतं यावत् एतत् भवति गतवर्षे उद्यानविभागस्य दलं लखनऊ-अम्रोहा-नगरयोः कृषकैः सह मास्को-नगरं गतः । तत्र आम्र-उत्सवस्य आयोजनं कृतवन्तः, यस्य परिणामेण कृषकाणां विक्रयः अभवत्” इति ।

सः अपि अवदत् यत् – “केन्द्रसर्वकारेण सह सहकारेण राज्येन कृषकाणां पोषणार्थं सहारनपुर-अम्रोह-लखनऊ, वाराणसी-नगरेषु चत्वारि प्याक्-गृहाणि स्थापितानि सन्ति।”

मुख्यमन्त्री अवदत् यत् उत्तरप्रदेशः आमस्य उत्पादनस्य क्षेत्रे अग्रणी अस्ति, परन्तु वर्धमानजनसंख्यायाः प्रतिक्रियारूपेण परिमाणं गुणवत्तां च निर्वाहयितुम् अत्यावश्यकम्।

“एतादृशेभ्यः उत्सवेभ्यः प्राप्तस्य ज्ञानस्य उपयोगः उत्तरप्रदेशस्य आमस्य वैश्विकलोकप्रियतां वर्धयितुं अवश्यं करणीयः” इति सः अवदत्।

सः सम्भाव्यनिर्यातविपणानाम् अभिज्ञानस्य, तेषु देशेषु व्याप्तिविस्तारस्य च महत्त्वं बोधितवान् ।

कार्यक्रमस्य कालखण्डे मुख्यमन्त्री विभिन्नजातीयानां तेषां उत्पादानाञ्च आकर्षकप्रदर्शने विशेषाम्रस्य १२० प्रकारस्य आम्रप्रदर्शनस्य उद्घाटनं कृतवान्।

सः विभिन्नदेशेषु निर्यातार्थं नियतं आमस्य ट्रकं अपि ध्वजं कृतवान्, प्रगतिशीलानाम् आमकृषकाणां सम्मानं कृतवान्, आमस्य स्मृतिचिह्नं च मुक्तवान् । जुलै-मासस्य १२-१४ दिनाङ्कपर्यन्तं आयोजिते अस्मिन् महोत्सवे आमभक्षणस्पर्धा, प्रशिक्षणगोष्ठी च भवति ।

अस्मिन् उत्सवे ७०० तः अधिकाः आम्रस्य प्रकाराः दृश्यन्ते । त्रिदिवसीयस्य आयोजने उत्तरप्रदेशस्य, मध्यप्रदेशस्य, उत्तराखण्डस्य, छत्तीसगढस्य, राजस्थानस्य च आमकृषकाः आकृष्टाः सन्ति।