कोलकाता, भारतस्य आवासीय-अचल-सम्पत्-बाजारः २०२४ तमस्य वर्षस्य प्रथमार्धे नूतन-प्रक्षेपणेषु ५५ प्रतिशतं वृद्ध्या १५९,४५५ यूनिट्-पर्यन्तं समृद्धः अभवत्, कोलकाता-नगरे तु विपरीत-प्रवृत्तिः प्रदर्शिता इति शुक्रवासरे प्रकाशितस्य प्रतिवेदनस्य अनुसारम्।

पूर्वमहानगरे अस्मिन् काले नूतनप्रक्षेपणेषु ११ प्रतिशतं न्यूनता अभवत् ।

कोलकाता-नगरे २०२४ तमस्य वर्षस्य जनवरी-जून-कालखण्डे ४,३८८ यूनिट्-प्रक्षेपणं कृतम्, यदा तु २०२३ तमस्य वर्षस्य तत्तत्-मासेषु ४,९४२ यूनिट्-प्रक्षेपणं कृतम् इति रियल्टी-परामर्शदाता जेएलएल-संस्थायाः प्रतिवेदने उक्तम्

शीर्षसप्तनगरेषु नूतनप्रक्षेपणसूचीयाः कोलकातानगरे केवलं त्रयः प्रतिशताः एव आसन् ।

बेङ्गलूरु, मुम्बई, दिल्ली एनसीआर, हैदराबाद इत्यादीनि नगराणि राष्ट्रियस्तरस्य उदयस्य नेतृत्वं कृतवन्तः, येन कुलम् १५९,४५५ यूनिट्-प्रक्षेपणं कृतम् ।

चेन्नै-पुणे-नगरयोः अपि क्रमशः प्रक्षेपणेषु क्रमशः १० प्रतिशतं, २२ प्रतिशतं च न्यूनता अभवत् ।

सम्पूर्णे भारते शीर्षसप्तनगरेषु आवासीयमूल्यानि वर्धितानि। एतेषु नगरेषु २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे (एप्रिल-जून) ५ प्रतिशततः २० प्रतिशतपर्यन्तं मूल्यवृद्धिः अभवत् ।