नवीदिल्ली, २०२० तमे वर्षे पूर्वोत्तरदिल्लीसमुदायदङ्गानां समये गृहद्वयं दग्धवान् इति कारणेन अत्रत्यन्यायालयेन १ वर्षस्य कठोरकारावासस्य दण्डः दत्तः।

अतिरिक्तसत्रन्यायाधीशः पुलस्त्यप्रमाचला मंगलवासरे भारतीयपनासंहितायां धारा १४८ (दङ्गा, घातकशस्त्रेण सशस्त्रः) ४३६ (अग्निना वा विस्फोटकपदार्थेन वा दुष्टता) च दोषी इति दोषी जॉनीकुमारस्य विरुद्धं प्रकरणस्य श्रवणं कुर्वन् आसीत् गृहं नाशयितुम् अभिप्रायेन इत्यादि) read with th offense of unlawful assembly.

कुमारः अपि अस्मिन् वर्षे फरवरीमासे १४ दिनाङ्के आईपीसी धारा १८८ (लोकसेवकेन घोषितस्य आदेशस्य दुलस्य अवज्ञा) इत्यस्य अन्तर्गतं दोषी इति निर्णीतः।

अभियोजनपक्षेण कुमारस्य उपरि आरोपः कृतः आसीत् यत् सः दङ्गानां समये 25 फरवरी 2020 दिनाङ्के अत्र खजुरी खासक्षेत्रे गृहद्वयं दग्धस्य उपद्रवस्य जनसमूहस्य भागः अस्ति।

विशेषलोक अभियोजकः नरेशकुमारगौरः th दोषिणः अधिकतमं दण्डं याचितवान् यत् "अस्माकं समुदायस्य सुरक्षायाः सुरक्षायाश्च रक्षणं समाजरूपेण अस्माकं कर्तव्यम् अस्ति" इति।

"अस्मिन् प्रकरणे दोषी कृतस्य अपराधस्य प्रभावः केवलं शिकायतकर्तायाः अन्यस्य च पीडितस्य कृते एव भवति टी हानिः सीमितः नास्ति। अपितु दङ्गाकारस्य कार्याणि सामाजिकवस्त्रस्य उपरि गहनं दागं त्यक्तवन्तः...कथितकार्यैः जनानां मध्ये असुरक्षायाः भावः उत्पन्नः साम्प्रदायिकसौहार्दं खतरे स्थापयित्वा" इति न्यायालयः अवदत्।

तया मोहम्मद सफिल्, मोहम्मद दाऊदयोः गृहेषु अग्निप्रकोपयोः घटनायोः कृते पञ्चवर्षं यावत् कठोरकारावासः क्रमशः ५०,००० रुप्यकाणां, ४०,००० रुप्यकाणां दण्डः च प्रदत्तः

न्यायालयेन कुमारं आईपी धारा १४८ इत्यस्य अन्तर्गतं एकवर्षं सरलकारावासस्य, आईपीसी धारा १८८ इत्यस्य अन्तर्गतं षड्मासस्य सरलकारावासस्य च दण्डः अपि दत्तः।

धारा १४८, १८८ च अन्तर्गताः अपराधाः अग्निप्रकोपस्य अपराधस्य प्रथमपञ्चवर्षीयदण्डेन सह समवर्तीरूपेण प्रचलन्ति इति न्यायालयेन उक्तम्।

विशेषलोकअभियोजकः अवदत् यत् अग्निप्रकोपस्य घटनायाः पञ्चवर्षीयदण्डद्वयं क्रमशः प्रचलति।

सः अवदत् यत् येषु प्रकरणेषु अभियुक्तः द्वयोः वा अधिकयोः आरोपयोः कृते दोषी भवति, तत्र आपराधिकप्रक्रियासंहिता (CrPC) अन्तर्गतं सामान्यनियमः क्रमिकदण्डान् चालयितुं विहितं करोति यावत् न्यायालयः निर्देशं न ददाति यत् एतादृशाः दण्डाः समवर्तीरूपेण रु भविष्यन्ति।