नवीदिल्ली [भारत], सर्वोच्चन्यायालयेन २००८ तमे वर्षे मलेगाओनबम्बविस्फोटप्रकरणे अभियुक्तानां समीरकुलकर्णीविरुद्धं निष्पक्षन्यायालयस्य कार्यवाही मंगलवासरे स्थगितम्, यदा तस्य याचनां श्रुत्वा अवैधकार्यस्य अभियोगस्य आधारः अस्ति ( Approval of Prevention) अधिनियमः गृहीतः । अस्य अधः तस्य । एतत् कृत्यं न उचितम् आसीत् । न्यायाधीशयोः ए.एस.बोपन्ना-संजयकुमारयोः पीठः निष्पक्षन्यायालयस्य कार्यवाहीयां स्थगितवान्, २३ जुलै दिनाङ्के सुनवायीयै च प्रकरणं स्थापितवान्, कुलकर्णी च अवैधक्रियाकलाप (निवारण) अधिनियमस्य अन्तर्गतं कार्यवाहीयां स्थगितस्य आग्रहं कृतवान् तस्य अभियोगाय गृहीता अनुमोदनं न उचितम् इति सर्वोच्चन्यायालये याचिका दाखिला । पीठिका पूर्वं महाराष्ट्रसर्वकाराय सूचनां दत्त्वा तस्य उत्तरं याचितवान् आसीत् । अधिवक्ता विष्णुशङ्करजैनस्य माध्यमेन कुलकर्णी इत्यनेन दाखिला याचिकायां निष्पक्षन्यायालयस्य प्रकरणस्य श्रवणस्य योग्यतां तदपि विना किमपि वैधानिक आधारेण आव्हानं कृतम्। यूएपीए-सङ्घस्य धारा ४५(२) अन्तर्गतं स्वीकृति-याचनायां बम्बई-उच्चन्यायालयस्य २८ जून-२०२३-दिनाङ्कस्य आदेशस्य चुनौतीं दत्तम्, यस्मिन् न्यायालयस्य योग्यतायाः विषये एनआईए-न्यायालयस्य २४ एप्रिल-२०२३-दिनाङ्कस्य आदेशस्य कुलकर्णी-इत्यस्य समर्थनं कृतम् आसीत् तर्कः अङ्गीकृतः । वैधस्वीकृतिं विना अभियोजनं, "कोऽपि अभियोजनं आरभ्यतुं न शक्यते तथा च सम्पूर्णा प्रक्रिया व्यर्थं क्रियते, एतादृशी कार्यवाही शून्या न्यायक्षेत्ररहिता च अस्ति तथा च याचिकाकर्ता 21 धारा "वंचितः" इत्यस्य अन्तर्गतं उत्पीडितः अस्ति, तस्य अधिकारात् वंचितः च भवति।कुलकर्णी अवदत् २००८ तमस्य वर्षस्य सितम्बर्-मासस्य २९ दिनाङ्के मालेगांव-विस्फोटस्य विषये भाजपा-सांसदः प्रज्ञासिंह-ठाकुरः लेफ्टिनेंट-कर्नल-प्रसाद-पुरोहित-सहिताः अन्ये षट्-जनाः च न्यायाधीशाः आसन् ।