आरोपी कथितं यत् पीडितां बैंक-अकाउन्-इत्येतत् गेमिङ्ग्-एप्-सङ्गणकेन सह सम्बद्ध्य धनं अर्जयितुं प्रलोभितवान् इति पुलिसैः उक्तम्।

शिकायतकर्ता पुलिसं न्यवेदयत् यत् सः स्नैपचैट् इत्यत्र Renaul Car Hire इति विज्ञापनं दृष्टवान्। तदनन्तरं सः तत्रैव स्वविवरणं पूरितवान् ।

किञ्चित्कालानन्तरं केचन जनाः टेलिग्रामद्वारा तस्य सम्पर्कं कृत्वा गृहात् कार्यं कृत्वा धनं अर्जयितुं प्रलोभयन्तः १.१३ कोटिरूप्यकाणां धुनेन धोखाधड़ीं कृतवन्तः i जनवरी २०२४।

तस्य शिकायतया आधारेण गुरुग्रामस्य मानेसरस्य साइबरक्रिमपुलिसस्थाने अभियुक्तानां विरुद्धं प्रकरणं दाखिलम्।

अन्वेषणकाले निरीक्षकस्य सुनीलकुमारस्य नेतृत्वे पुलिसदलेन, प्रकरणस्य दु आरोपिणः गृहीताः।

अभियुक्तौ जैलदार ब्रारः, जयपुरराजस्थाननिवासी नितेशः च इति ज्ञातम्।

प्रश्नोत्तरे अभियुक्तेन ज्ञातं यत् जैलदारः पूर्वं ए फाइनेन्सबैङ्के कार्यं करोति स्म, नीतीशः बिर्ला बीमाकम्पनीयां कार्यं करोति स्म।

"संदिग्धैः प्रकटितं यत् धोखाकृतायाः राशितः २६ लक्षरूप्यकाणि अखिल ट्रेडिंग् इति बैंकखाते स्थानान्तरितानि यत् अखिलस्य नाम पञ्जीकृतम् आसीत्, तेषां सहचरः यः साइबर-जालसाधकानां कृते उपलब्धं कृतवान् आसीत्, i return for which he got Rs १ लक्षं २ प्रतिशतं च आयोगं दत्तम्।अधुना यावत् अखिलस्य बैंकखाते प्रायः ४.५ कोटिरूप्यकाणां धोखाधड़ीराशिः स्थानान्तरिता इति एसीपी साइबरक्राइम् इत्यस्य प्रियंशुदीवानः अवदत्।

“शङ्कितानां प्रश्नः क्रियते, तेषां कति जनान् वञ्चितवन्तः इति अन्वेषणानन्तरं ज्ञास्यति” इति सः अवदत्।