वाशिंगटन, न्यायविभागः न्यायविभागः, प्रायः २.७५ अरब डॉलरस्य अभिप्रेतहानिः, १.६ अरब डॉलरस्य वास्तविकहानिः च सम्मिलितः इति विशालस्वास्थ्यसेवाधोखाधड़ीयोजनासु कथितानां सहभागितायाः कारणेन अमेरिकाद्वारा आरोपितानां १९३ चिकित्साव्यावसायिकानां मध्ये न्यूनातिन्यूनम् एकः भारतीयः भारतीयमूलस्य च व्यक्तिः आसीत् उक्तवान् ।

न्यायविभागेन गुरुवासरे २०२४ तमस्य वर्षस्य राष्ट्रियस्वास्थ्यसेवाधोखाधड़ीप्रवर्तनकार्याणां घोषणा कृता, यस्य अन्तर्गतं अमेरिकादेशस्य ३२ जिल्हेषु ७६ वैद्याः, नर्सव्यावसायिकाः, अन्ये च अनुज्ञापत्रप्राप्ताः चिकित्साव्यावसायिकाः सहितं १९३ प्रतिवादीनां विरुद्धं आपराधिकआरोपाः दाखिलाः।

येषां धोखाधड़ीयोजनानां कृते जनानां शुल्कं गृहीतम् आसीत्, तेषु "इच्छितहानिषु प्रायः २.७५ अब्ज डॉलरं वास्तविकहानिः १.६ अब्ज डॉलरं च" इति विभागेन आधिकारिकवक्तव्ये उक्तम्

सर्वकारेण २३१ मिलियन अमेरिकीडॉलर् अधिकं नगदं, विलासिनीवाहनानि, सुवर्णं, अन्यसम्पत्तयः च जप्ताः इति उक्तम्।

हैदराबादस्य ५२ वर्षीयस्य डॉ. विजिल राहुलनस्य उपरि मेडिकेयर-निधिषु ८२ मिलियन-डॉलर्-अधिकं धोखाधड़ीपूर्वकं प्राप्तुं कथितायाः योजनायाः सन्दर्भे स्वास्थ्यसेवा-धोखाधड़ीं, स्वास्थ्यसेवा-धोखाधड़ीं च कर्तुं षड्यंत्रस्य आरोपः कृतः

"राहुलनेन स्थायिचिकित्सासाधनानाम् आनुवंशिकपरीक्षणस्य च मिथ्या-धोखाधड़ी-दावानां प्रस्तुतीकरणं जातम् यत् चिकित्सादृष्ट्या अनावश्यकं वा अन्यथा मेडिकेर्-माध्यमेन प्रतिपूर्तिं कर्तुं अयोग्यम् आसीत् यतोहि ते वैद्य-रोगी-सम्बन्धस्य परीक्षायाश्च उत्पादः न आसन्" इति प्रकरणस्य सारांशस्य अनुसारम्

अभियोगपत्रे अपि आरोपः कृतः यत् तस्य धोखाधड़ीयाः परिणामेण मेडिकेर्-संस्थायाः २८.७ मिलियन-डॉलर्-अधिकं भुक्तम् ।

वन वर्ल्ड थेरेपी इत्यस्य स्वामी जसप्रीत जगपाल इत्यस्य विरुद्धं पञ्चभ्यः नाबालिगबालेभ्यः न प्रदत्तानां व्यवहारविश्लेषणसेवानां बिलिंग् इत्यस्य सन्दर्भे बीमाधोखाधड़ीयाः, श्वेतकालर-अपराधस्य च वर्धनस्य आरोपः कृतः

३४ वर्षीयस्य धोखाधड़ीयोजनायाः कारणेन दशमासेषु प्रायः १६६,७५५.५० अमेरिकीडॉलर्-रूप्यकाणां हानिः अभवत् इति प्रकरणस्य सारांशे उक्तम्।

यथा आरोपितं यत् शिकायतया यस्य माध्यमेन सः आरोपितः, कैलिफोर्निया-निवासी दावान् अकरोत् यत् नाबालिगबालानां कृते व्यवहारविश्लेषणसेवाः प्रदत्ताः ये कदापि न अभवन्

उत्तरी वर्जिनिया तथा कोलम्बियामण्डले कार्यालयानि सन्ति इति ५९ वर्षीयः रामाप्रयागा इत्यस्य उपरि स्वास्थ्यबीमाकम्पनीनां धोखाधड़ीयाः २७.१ मिलियन डॉलरस्य योजनायाः सन्दर्भे स्वास्थ्यसेवाधोखाधडस्य आपराधिकशिकायतया आरोपः कृतः।

प्रकरणस्य सारांशे उक्तं यत् वर्जिनिया-देशस्य प्रयागा इत्यनेन कथितं यत् दीर्घकालीन-मध्यम-जटिल-रोगी-भ्रमण-सम्बद्धानां बिलिंग्-सङ्केतानां उपयोगः नगण्य-दूरचिकित्सा-रोगी-समागमस्य बिल-करणाय कृतः, येषु केचन एकनिमेषात् न्यूनाः आसन्

एतस्य अतिबिलिंगस्य परिणामः अभवत् यत् सः “असंभवदिनानां” कृते बीमाकम्पनीनां बिलिंग् कृतवान् – अर्थात् प्रतिदिनं २४ घण्टाभ्यः अधिकं बिलिंग् कृतवान् । प्रयागः रोगिणां उपरि चिकित्सकीयदृष्ट्या अनावश्यकं कपालान्तरचुम्बकीयउत्तेजनचिकित्सां अपि धक्कायति स्म, यत् तस्य वा तस्य अप्रशिक्षितकर्मचारिभिः वा प्रदत्तम् आसीत् सः केटामाइन्-चिकित्सां अपि धक्कायति स्म, यत् तस्य कर्मचारी सोडा-मिश्रित-रोगिभ्यः ददाति स्म ।

"प्रयागा इत्यस्मै मिथ्या, धोखाधड़ीपूर्णदावानां आधारेण १४.८ मिलियन अमेरिकीडॉलर् अधिकं भुक्तम्" इति तत्र उक्तम् ।

न्यायविभागेन उक्तं यत् २०२४ तमे वर्षे राष्ट्रियस्वास्थ्यसेवाधोखाधड़ीप्रवर्तनकार्याणां अन्तर्गतं दाखिलेषु आरोपेषु "अम्नियोटिकव्रणग्राफ्ट्-सम्बद्धेषु ९० कोटि-डॉलर्-अधिकं धोखाधड़ीयोजना; एडरल्-आदि-उत्तेजकानाम् कोटि-कोटि-गोलीनां अवैध-वितरणं पञ्चभिः प्रतिवादीभिः सह सम्बद्धैः एकः डिजिटलप्रौद्योगिकीकम्पनी तथा च एच.आई.वी.

आरोपेषु "धोखाधड़ी-व्यसन-उपचार-योजनासु १४६ मिलियन-डॉलर्-अधिकं; दूरचिकित्सा-प्रयोगशाला-धोखाधडयोः १.१ अर्ब-डॉलर्-अधिकं; अन्येषु स्वास्थ्यसेवा-धोखाधड़ी-ओपिओइड्-योजनासु च ४५० मिलियन-डॉलर्-अधिकं" अपि अन्तर्भवति स्म

“भवन्तः औषधकार्टेलस्य व्यापारी सन्ति वा स्वास्थ्यसेवाकम्पनीयां नियोजितः निगमकार्यकारी वा चिकित्साव्यावसायिकः वा इति महत्त्वं नास्ति यदि भवान् नियन्त्रितपदार्थानाम् अवैधवितरणस्य लाभं प्राप्नोति तर्हि भवान् उत्तरदायी भविष्यति” इति उद्धृत्य वक्तव्ये उक्तम् महान्यायवादी मेरिक् बी गार्लैण्ड्।"

"न्यायविभागः अमेरिकनजनानाम् धोखाधड़ीं कुर्वन्तः, करदातृवित्तपोषितकार्यक्रमेभ्यः चोरीं कुर्वन्तः, लाभार्थं जनान् संकटे स्थापयन्तः अपराधिनः न्यायालये आनयिष्यति" इति गार्लैण्ड् अवदत्