बेङ्गलूरु, रूसदेशस्य कस्यचित् पुरुषस्य अस्थिमज्जाप्रत्यारोपणार्थं भारतस्य एकस्य बो इत्यस्य आनुवंशिकमेलनस्य सम्भावना प्रायः नास्ति इति डॉ. सुनीलभाट् अवदत्

of Narayana Group of Hospitals.

तथापि १७ वर्षीयः थैलेसीमियारोगी चिरागः स्वस्य त्रातारं २९ वर्षीयः रूसी रोमन सिम्निज्की इत्यत्र प्राप्तवान्, यः २००५ तमे वर्षे साइबेरियातः जर्मनदेशस्य स्टुट्गार्ट्-नगरं गतः आसीत्

"भारते रक्तस्टेम सेल्दानं अद्यापि प्रारम्भिकपदे एव अस्ति, लक्षदातृभ्यः किञ्चित् अधिकाः सन्ति। भारतीयथैलेसीमियारोगिणां कृते मेट्-प्राप्तेः सम्भावना ५ तः १० प्रतिशतं यावत् भवति। चिरागस्य प्रकरणे यत् घटितं तत् प्रायः चमत्कारिकम् एव" इति डॉ गुरुवासरे (८ मे, विश्वथैलेसीमीदिवसरूपेण आयोज्यते) पत्रकारसम्मेलनस्य समये नारायणसमूहस्य अस्पतालानां निदेशकः नैदानिकनेतृत्वं च बालरोगरक्तविज्ञानस्य ऑन्कोलॉजी तथा रक्तमज्जाप्रत्यारोपणम्।

अस्य आयोजनस्य आयोजनं DKMS इति अन्तर्राष्ट्रीयसङ्गठनेन कृतम्, यत् स्टेम सेल प्रत्यारोपणस्य विषये जागरूकतां वर्धयितुं तथा च पोटेन्टिया दातृणां पञ्जीकरणाय समर्पिता अस्ति, यत् बेङ्गलूरु मेडिकल सर्विसेज ट्रस्ट् (BMST) इत्यनेन सह साझेदारीरूपेण i India इति गैरसरकारी संस्था अस्ति।

अस्मिन् कार्यक्रमे प्रथमवारं चिरागः सिम्निज्की च मिलितवन्तौ – th प्रत्यारोपणं २०१६ तमे वर्षे अभवत् "रोमन इत्यनेन सह मिलनं अतिवास्तविकः अनुभवः आसीत् इति चिरागः अवदत्।

"रोमनः केवलं स्टेम सेल् दानं न कृतवान्, सः मम भविष्यं दत्तवान्" इति सः सिम्निज्की प्रति कृतज्ञतां प्रकटयन् अपि अवदत् ।

सिम्निज्की साझां कृतवान् यत् तस्य दातृरूपेण नामाङ्कनस्य निर्णयः प्रायः ख संयोगेन अभवत्। "अहं प्रायः रक्तदानं करोमि तथा च एतादृशे एकस्मिन् प्रसङ्गे स्टेम सेलदानार्थं समीपं गतः। अहं चिन्तितवान्, किमर्थं न? पश्चात्, मया सूचितं यत् भारते मम मेलनं प्राप्तम्, अत्यन्तं दुर्लभं चिकित्साघटना" इति सिमनिज्की अवदत्।

डीकेएमएस-बीएमएसटी फाउण्डेशन इण्डिया इत्यस्य दातृ-अनुरोध-प्रबन्धनस्य प्रमुखः नितिन-अग्रवालः उल्लेखितवान् यत् असम्बद्धाः दातृविवरणाः सामान्यतया अनामिकाः एव भवन्ति। "वयं केवलं चिराग-रोमनयोः अविश्वसनीयकथां कथयित्वा दातृन् प्रेरयितुम् इच्छन्तः आसम्" इति सः अजोडत्।

अग्रवालस्य मते भारते प्रतिवर्षं १०,००० तः ३०,००० यावत् नूतनाः थैलेसीमियारोगिणः दृश्यन्ते । "दातृ आधारः कोकेशियानां कृते उत्तमविकल्पान् प्रदाति, परन्तु भारतीयानां कृते, अद्यापि एकः संघर्षः यतः दातृं प्राप्तुं जातीयतायां निर्भरं भवति। अपि च, 75 प्रतिशतं ओ पञ्जीकृतदातारः अन्ततः दानस्य विरुद्धं निर्णयं कुर्वन्ति, अधिकतया स्टेम सेलदानं परितः टी गलतफहमीः कारणतः। अतः, अस्माकं अद्यापि दीर्घः मार्गः अस्ति इति अग्रवालः अजोडत्।

मणिपाल-अस्पताले बालरोगचिकित्सकः डॉ. एस एच् सुब्बरावः अवदत् यत् भारतं पूर्वमेव बहुदूरं गतः, तस्य समयस्य स्मरणं कृत्वा यदा थैलेसीमिया-रोगिणः रक्ताधानार्थं रक्तं प्राप्तुं संघर्षं कुर्वन्ति स्म। "एकः समयः आसीत् यदा तेषां कृते एकमात्रं हस्तक्षेपं रक्ताधानम् एव आसीत्, यस्य आवश्यकता तेषां प्रत्येकं सप्ताहत्रये भवति" इति डी रावः अवदत् ।

डॉ. रावस्य मते नित्यं आधानस्य परिणामेण लोहस्य अधिकभारः भवति तदनन्तरं अङ्गानाम् क्षतिः भवति स्म, येन थैलेसीमियारोगिणां आयुः न्यूनः भवति स्म

"पश्चात्, रोगिणां कृते औषधानां सम्पूर्णः समूहः उपलभ्यते स्म टी लोहभारं न्यूनीकरोति स्म। परन्तु तदपि, अतीव दीर्घकालं यावत्, वयं केवलं रोगिणां कृते अनुकूलं वातावरणं प्रदातुं समर्थाः अभवम। अस्थिमज्जाप्रत्यारोपणेन तेषां कृते क्रीडां परिवर्तयति ," इति सः अपि अवदत् ।

चिरागः अवदत् यत् प्रत्यारोपणानन्तरं सः सर्वथा नूतनः व्यक्तिः इव अनुभूतवान्। " feel normal, no more tired. अहं अन्येषां जनानां इव क्रीडन् कार्यं करोमि च," adde Chirag, यः स्वपितुः इव अभियंता भवितुम् इच्छति।

तस्य पिता विकासः अवदत् यत् यद्यपि २०१३ तमे वर्षे तस्य मेलस्य विषये सूचितः आसीत् तथापि h वर्षत्रयं यावत् संकोचम् अकरोत् यतः तस्मिन् समये बहवः सफलाः प्रत्यारोपणाः न आसन्।

"त्रिषु वर्षेषु वस्तुतः परिवर्तनं जातम्। अहं th प्रक्रियां कृतवन्तः जनानां सह वार्तालापं कर्तुं शक्नोमि तथा च प्रत्यारोपणस्य अग्रे गन्तुं सूचितनिर्णयं कर्तुं शक्नोमि इति विकासः अवदत्।

प्रौद्योगिक्याः प्रक्रिया बहु सुलभा अभवत् इति डॉ. भाट् सहमतः।

"यतो हि प्रक्रियायां वास्तविकं जोखिमं नास्ति, अतः अतिरिक्तकानूनी आवश्यकताः अपि नास्ति। प्रक्रिया i भारतस्य कृते प्रायः २० लक्षतः २५ लक्षं यावत् व्ययः भवति, भारतात् बहिः यत् व्ययः भवति तस्य प्रायः अंशः एव। अतः, वास्तविक आवश्यकता righ now is to build up a base of donors to meet the demand from Thalassemi patients, इदं दातृणां कृते एतादृशः सरलः निर्णयः अस्ति, परन्तु इदं पूर्णतया लाभार्थिनः th जीवनं परिवर्तयति," इति डॉ. भाट् अजोडत्।

विश्वविजेता किकबॉक्सर सिम्निज्की इत्यस्य विषये तु एषः निर्णयः आसीत् यस्य विषये सः कदापि पश्चातापं न करिष्यति । "भवतः कस्यचित् मम आवश्यकतायाः साहाय्यं कृतम् इति ज्ञात्वा तस्मात् अधिकं आनन्दः नास्ति। चिरागं स्वस्थं जीवनेन च परिपूर्णं दृष्ट्वा सर्वाधिकं फलम् अस्ति," इति सिमनिज्की वदति।