नवीदिल्ली, १७ तमे लोकसभायाः विघटनेन सह स्त्रीपुरुषाणां विवाहयुगे एकरूपतां आनेतुं उद्दिश्य विधेयकं व्यतीतम्।

बालविवाहनिषेधविधेयकं (संशोधनं) विधेयकं २०२१ तमस्य वर्षस्य दिसम्बरमासे लोकसभायां प्रस्तावितं, तत् च शिक्षा, महिला, बाल, युवा, क्रीडा च इति स्थायीसमित्याः समीपं प्रेषितम्।

स्थायीसमित्याः कालखण्डे बहुविधविस्तारः प्राप्तः ।

कानूनस्य संविधानस्य च प्रावधानानाम् उद्धृत्य लोकसभामहासचिवः संविधानविशेषज्ञः च पी डी टी आचार्यः अवदत् यत् १७ तमे लोकसभायाः विघटनेन "अधुना विधेयकं व्यतीतम्" इति।

विधेयकस्य उद्देश्यं बालविवाहनिषेधकानून, २००६ संशोधनं कृत्वा महिलानां विवाहस्य न्यूनतमवयोः २१ वर्षाणि यावत् वर्धयितुं आसीत् ।

अपि च, विधेयकेन अन्यः कोऽपि नियमः, रीतिरिवाजः, व्यवहारः वा अतिक्रमितः स्यात् ।

२००६ तमे वर्षस्य अधिनियमस्य अन्तर्गतं न्यूनतमवयसः अधः विवाहितः व्यक्तिः बहुमतं प्राप्तस्य वर्षद्वयस्य अन्तः (अर्थात् २० वर्षाणाम् आयुषः पूर्वं) निरस्तीकरणार्थम् आवेदनं कर्तुं शक्नोति विधेयकेन एतत् पञ्चवर्षपर्यन्तं (अर्थात् २३ वर्षाणि यावत्) वर्धते ।

१८ तमे लोकसभा सदस्यानां सामान्यनिर्वाचने निर्वाचनानन्तरं १७ लोकसभायाः विघटनं जातम् ।