FGN47: लङ्का-पोर्ट-एलडी भारत

****भारते लंका उत्तर बन्दरगाह विकास के पूर्ण व्यय प्रदान करेंगे

कोलम्बो- श्रीलङ्का-मन्त्रिमण्डलेन मंगलवासरे उत्तरप्रान्ते कङ्केसन्थुराई-बन्दरगाहस्य नवीकरणस्य कार्यान्वयनस्य निर्णयः कृतः यत्र भारतेन ६१.५ मिलियन-डॉलर्-रूप्यकाणि - परियोजनायाः सम्पूर्णव्ययः - अनुदानं दातुं सहमतः अभवत् ।****



FGN43: UK-SWORD-2NDLD गिरफ्तारी

****खड्गधारी पुरुषः गृहे वाहनं भग्नं कृत्वा छूराप्रहारं करोति i लण्डन्, गृहीतः

लण्डन्- मङ्गलवासरे ३६ वर्षीयः खड्गधारी पुरुषः गृहे एकं वाहनं भग्नवान् ततः पूर्वस्य लण्डन् ट्यूब-स्थानकस्य समीपे “गम्भीरघटनायां” छूरेण प्रहारं कृतवान्, यत्र न्यूनातिन्यूनं पञ्च जनाः क्षतिग्रस्ताः अभवन्, येषु द्वौ पुलिस-अधिकारिणः अपि आसन् गृहीतस्य पूर्वं महानगरपुलिसः अवदत्।****



FGN36: यूके-एस्ट्राजेनेका-टीका

****एस्ट्राजेनेका यूके न्यायालये कोविड् टीकस्य ‘अतिदुर्लभ’ दुष्प्रभावं स्वीकृतवती

लण्डन्- यूके-मुख्यालयस्य औषधविशालकायः एस्ट्राजेनेका (AZ) इत्यनेन स्वीकृतं यत् "अतिदुर्लभप्रकरणेषु" तस्य कोविड् टीका रक्तस्य थक्कासम्बद्धं दुष्प्रभावं जनयितुं शक्नोति परन्तु कारणसम्बन्धः अज्ञातः इति न्यायालयस्य पत्रेषु उद्धृतं भवति i यूके मीडिया।* *** ९.



FGN23: यूके-भारतीय-दण्डितः

****लण्डन्नगरे किशोरीभारतीयपत्न्याः हत्यां कृत्वा पुरुषस्य आजीवनकारावासः

लण्डन्- १९ वर्षीयायाः भारतीयराष्ट्रीयपत्न्याः मेहकशर्मायाः हत्यायाः अपराधं स्वीकृत्य २४ वर्षीयस्य पुरुषस्य कारावासस्य दण्डः दत्तः, यस्य न्यूनतमं १५ वर्षाणि यावत् कालः भवति, ततः पूर्वं फो पैरोल् इति गण्यते।** ** २.



FGN12: IMF-PAK-LD जमानतपैकेज

****IMF इत्यनेन पाकिस्तानाय १.१ अरब डॉलरस्य ऋणस्य तत्कालवितरणस्य अनुमोदनं कृतम्

वाशिङ्गटन/इस्लामाबादः - IMF इत्यनेन बेलआउटपैकेज् इत्यस्य भागरूपेण पाकिस्तानं प्रति 1.1 अरब डॉलरस्य वित्तीयखण्डस्य तत्कालं वितरणस्य अनुमोदनं कृतम्, यतः एतत् बोधयति यत् नगदग्रस्तस्य देशस्य अर्थव्यवस्थां पुनः मार्गं प्रति आनेतुं कठोरपरिहारस्य आवश्यकता वर्तते।** ** २.



FGN2: अमेरिकी-भारत-पन्नुन

****भारतः एतत् गम्भीरतापूर्वकं गृह्णाति : सिक्ख पृथक्तावादी नेतारस्य हत्यायाः plo विषये अमेरिकी अधिकारी प्रतिवेदनं कृत्वा

वाशिंगटन- भारतं अमेरिकादेशे सिक्खपृथक्तावादीनेता गुरपतवन्तसिंहपनुन् इत्यस्य हत्यायाः साजिशस्य विषये आरोपं गम्भीरतापूर्वकं गृह्णाति इति विट् हाउस् इत्यनेन उक्तं किन्तु न्यायविभागेन दाखिलस्य मटे एफबीआई-जाँचस्य विषये च टिप्पणीं कर्तुं निवृत्तः। **** .