हौथीसैन्यप्रवक्ता याह्या साराया हुथी-सञ्चालित-अल्-मसीराह-टीवी-द्वारा प्रसारित-वक्तव्ये उक्तवान् यत्, "सटीक-कार्यक्रमाः" ड्रोन्-इत्यनेन सह कृताः, यत् "इजरायल-शत्रुणा (प्यालेस्टिनी) रफाह-क्षेत्रे कृतस्य नरसंहारस्य" प्रतिकाररूपेण गाजा।

इदानीं इजरायलस्य सैन्यस्रोताः सिन्हुआ-समाचारसंस्थायाः समीपे अवदन् यत् ते "एतादृशघटनायाः अपरिचिताः" इति । हाइफानगरे कार्यं कुर्वतीनां कम्पनीनां साक्षिणः अवदन् यत् एतत् बन्दरगाहं सामान्यतया कार्यं करोति।

सारेया इत्यनेन दावितं यत् एकस्मिन् कार्ये सैन्यसामग्रीवाहकौ जहाजौ लक्ष्यं कृतम्, अपरं च एकं जहाजं लक्ष्यं कृतवान् यत् "कब्जितप्यालेस्टाइनदेशे (इजरायल) हैफा-बन्दरे हौथी-सङ्घस्य प्रवेशनिषेधस्य उल्लङ्घनं कृतवान्" इति

इजरायलशत्रुः अधिकानि कार्याणि अपेक्षितव्या इति प्रवक्ता अवदत्।

राजधानी सना सहितं उत्तरयमनस्य अनेकनगराणि नियन्त्रयति इति हौथीविद्रोहीसमूहः गत नवम्बरमासे जहाजविरोधी बैलिस्टिकक्षेपणानि, ड्रोन् च प्रक्षेपणं आरब्धवान् यत् तेषां कथनमस्ति यत् ते इजरायलसम्बद्धाः जहाजाः लालसागरे पारं गच्छन्ति, येन प्यालेस्टिनीजनैः सह एकतां दर्शयितुं शक्यते गाजापट्टी इति ।