बुधवासरे मृतस्य परिवारजना: न्यायाधीशमृतसिन्हा इत्यस्याः एकन्यायाधीशपीठे याचिकाम् अङ्गीकृत्य अस्मिन् विषये विस्तृतं स्वतन्त्रं च जाँचं याचितवान्।

गुरुवासरे यदा एषः विषयः श्रवणार्थं आगतः तदा राज्यसर्वकारस्य वकिलः अभिरक्षणयातनायाः दावान् अपव्ययितवान् तथा च अवदत् यत् हाल्डरस्य मृत्युः तस्य शरीरे यूरिया-क्रिएटिनिन्-स्तरस्य वृद्ध्या अभवत् इति।

यदा न्यायाधीशः सिन्हा ढोलरहटपुलिसस्थानस्य सीसीटीवी-दृश्यं याचितवान्, यत्र कथितं हिरासत-यातनाः अभवत्, तदा राज्यसर्वकारस्य वकिलः सूचितवान् यत्, कॅमेरा-यंत्रः किञ्चित्कालं यावत् कार्यं न करोति इति।

तदनन्तरं न्यायाधीशः सिन्हा इत्यनेन पीडितायाः शवस्य मृत्योः परीक्षणस्य विडियो रिकार्डिङ्ग् इत्यस्य संरक्षणस्य आदेशः दत्तः ।

शुक्रवासरे पुनः एषः विषयः श्रवणार्थं आगमिष्यति।

दक्षिण २४ परगनामण्डलस्य जिलान्यायालयेन ४ जुलै दिनाङ्के जमानतरूपेण मुक्तस्य केवलं चतुर्दिनानां अनन्तरं ८ जुलै दिनाङ्के हल्डर् इत्यस्य मृत्युः अभवत् ।

गुरुवासरे पीडितेः परिवारजनाः न्यायालयं सूचितवन्तः यत् तस्य जमानतस्य सुनिश्चित्यै पुलिसैः १.७५ लक्षरूप्यकाणां घूसः दातव्यः इति।

३० जून दिनाङ्के आभूषणचोरी आरोपेण पीडिता पुलिसैः गृहीता। परिवारस्य सदस्यैः आरोपः कृतः यत् सः निग्रहे ताडितः अभवत्, यत् ४ जुलै दिनाङ्के जिलान्यायालये प्रस्तुते सति दृश्यमानानां चोटैः स्पष्टम् आसीत्।

तस्मिन् दिने तस्य जमानतः प्राप्तः, ततः सः स्थानीयचिकित्सालये प्रेषितः, तत्र प्राथमिकचिकित्सायाः अनन्तरं मुक्तः अभवत् ।

पीडितायाः माता तस्लिमा बीबी इत्यनेन दावितं यत् सः गृहम् आगत्य तस्य स्थितिः क्षीणतां प्रारभत, तदनन्तरं कोलकातानगरस्य चिकित्सालयं प्रेषितः

पश्चात् सः अधिकचिकित्सायै निज-नर्सिङ्ग-गृहे प्रवेशितः । परन्तु सोमवासरे रात्रौ विलम्बेन तस्य मृत्युः अभवत् ।