धर्मशाला/हमीरपुर (हिमाचलप्रदेश) काङ्गड़ा लोकसभासीटतः भाजपा प्रत्याशी राजीव भारद्वाजः शुक्रवासरे नामांकनपत्रं दाखिल्य उक्तवान् यत्, "अहं काङ्ग्रेसस्य आनन्दशर्मा इत्यस्य विपरीतम् पृथिव्याः अधः अस्मि।

हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्री शन्तकुमारस्य निकटसम्बन्धी भारद्वाजस्य विरुद्धं चतुर्वारं राज्यसभासदस्यस्य पूर्वकेन्द्रीयमन्त्री शर्मा इत्यस्य विरुद्धं विवादः कृतः अस्ति। शर्मा गुरुवासरे नामाङ्कनं दाखिलवान्।

भाजपानेतृणां पूर्वविधानसभासभापतिना च विपनपरमारेन सह भाषमाणः भारद्वाजः अवदत् यत्, "अहं पृथिव्यां अधः अस्मि, अहं बूथ-अध्यक्षत्वेन स्वस्य राजनैतिक-वृत्तिम् आरब्धवान्, आनन्द-शर्मा-वत् भिन्नं च पदं प्राप्तवान्।

काङ्ग्रेसस्य सतपाल रायजादा अपि हमीरपुरतः नामाङ्कनं दाखिलवान्। तस्य सह मुख्यमन्त्री सुखविन्दरसिंह सुखुः, राज्यकाङ्ग्रेसप्रमुखः प्रतिभासिंहः, पूर्वमन्त्री रामलालठाकुरः च आसन् ।

उनास्य पूर्वविधायकः रायजादा चतुर्वारं सांसदस्य केन्द्रीयमन्त्री च अनुराग ठाकुरस्य विरुद्धं प्रतिस्पर्धां कुर्वन् अस्ति।

इतरथा काङ्ग्रेसविद्रोही अधुना भाजपा प्रत्याशी राजेन्द्रराणा, भाजपां त्यक्त्वा काङ्ग्रेसटिकटेन निर्वाचनं कृतवन्तौ कप्तान रणजीसिंहौ अपि सुजानपुरविधानसभा उपनिर्वाचनार्थं नामाङ्कनं दाखिलवन्तौ।

बदसर विधानसभासीटतः अन्यः काङ्ग्रेसविद्रोही भाजपा प्रत्याशी इन्द्रदत्तलखनपालः अपि अनुराग ठाकुरस्य उपस्थितौ नामनिर्देशं दाखिलवान्।