मुम्बई, शिवसेना (यूबीटी) प्रमुखः उद्धव ठाकरे रविवासरे अवदत् यत् भारतस्य निर्वाचनआयोगात् स्वपक्षस्य नूतनगीते "जा भवानी" "हिन्दु" इति शब्दान् हृतुं सूचना प्राप्ता, परन्तु सः तस्य पालनम् न करिष्यति तेन ।

अत्र पत्रकारसम्मेलनं सम्बोधयन् ठाकरे उक्तवान् यत् गीतात् ओ "जयभवानी" इत्यस्य निष्कासनं याचना महाराष्ट्रस्य अपमानः एव।

ठाकरे इत्यनेन उक्तं यत् तस्य दलेन स्वस्य नूतनं पोल् प्रतीकं "मशल" (ज्वलन्तं मशालं) लोकप्रियं कर्तुं गीतं कल्पितम् अस्ति, ईसीआई इत्यनेन तस्मात् "हिन्दु" "जय ​​भवानी" इति शब्दयोः निष्कासनं याचितम्।

"छत्रपति शिवाजी महाराज इत्यनेन हे देवी तुलजा भवानी आशीर्वादेन हिन्दवी स्वराजस्य स्थापना कृता। वयं देवी हे हिन्दुधर्मस्य नाम्ना मतदानं न याचयामः। एषः अपमानः अस्ति, न सह्यते" इति ठाकरे अवदत्।

सेना-यूबीटी-प्रमुखः स्वस्य जनसभासु "जय भवानी, "जय शिवाजी" इति वक्तुं प्रथां निरन्तरं करिष्यामि इति अवदत्।

"यदि निर्वाचनसंस्था अस्माकं विरुद्धं कार्यवाही करोति तर्हि तेषां वक्तव्यं भविष्यति यत् यदा कर्णाटकविधानसभानिर्वाचनस्य प्रचारं कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी जनान् जय बजरङ्गबाली इति वक्तुं ईवीएम-इत्यत्र th बटनं दबावितुं च आहूतवान् आसीत् तदा तेषां किं कृतम्। अमित अयोध्यायां रामलल्लदर्शनं निःशुल्कं प्राप्तुं भाजपायाः मतदानं कर्तुं शाहः जनान् उक्तवान् आसीत्" इति सः अवदत्।

शिवसेना (यूबीटी) इत्यनेन ईसीआई इत्यनेन पृष्टं यत् कानूनेषु परिवर्तनं कृतम् अस्ति वा इति तथा च i धर्मस्य नामधेयेन मतदानं याचयितुम् इदानीं कुशलम् इति सः अवदत्।

"मतदानसंस्थायाः अस्माकं पत्रस्य, अस्माभिः प्रेषितस्य स्मारकस्य च प्रतिक्रिया न दत्ता। th स्मरणपत्रे वयं उक्तवन्तः आसन् यत् यदि नियमाः परिवर्तिताः सन्ति तर्हि अस्माकं निर्वाचनसभासु 'हर हा महादेव' इति अपि वदामः।

पूर्वमुख्यमन्त्री उक्तवान् यत् तस्य पिता बालासाहेबठाकरे षड्वर्षाणि यावत् मतदानं निर्वाचनं च कर्तुं निषिद्धः यतः सः अटलबिहारी वाजपेयी प्रधानमन्त्री आसीत् तदा हिन्दुत्वस्य कृते प्रचारं कृतवान्।

सः दावान् अकरोत् यत्, सद्यःकाले विधानसभानिर्वाचनकाले पीएम मोदी-अमितशाह-इत्यनेन धर्मस्य आह्वानं कृत्वा कृतानि भाषणानि "भ्रष्टाचारः" (जनप्रतिनिधित्व-अधिनियमस्य अन्तर्गतम्) अस्ति वा इति स्पष्टीकर्तुं दलेन ईसीआई इत्यस्मै अपि आह।