नवीदिल्ली, राज्यस्वामित्वयुक्ता हिन्दुस्तानकापर लिमिटेड् शुक्रवासरे अवदत् यत् प्रचलति वित्तवर्षे ३५० कोटिरूप्यकाणां कैपेक्सलक्ष्यं अतिक्रमितुं शक्यते।

यद्यपि अस्मिन् वर्षे कैपेक्स् लक्ष्यं ३५० कोटिरूप्यकाणि अस्ति तथापि गतवर्षस्य इव कम्पनी लक्ष्यं अतिक्रमितुं शक्नोति इति अपेक्षा अस्ति इति कम्पनी बीएसई इत्यस्मै दाखिलपत्रे उक्तवती।

कम्पनी निरन्तरं स्वस्य प्रचलति खानिविस्तारयोजनायां निवेशं कुर्वती अस्ति।

पीएसयू इत्यनेन राखाखानस्य विकासकस्य नियुक्त्यर्थं निविदां प्लवते इति उक्तं, एकवारं अन्तिमरूपेण निर्धारितं जातं चेत् एतेन नूतननिवेशस्य मार्गः भविष्यति इति।

नवीकरणीय, परिवहनं, निर्माणक्षेत्रम् इत्यादीनां क्षेत्राणां वृद्ध्या सह देशे ताम्रस्य घरेलुमागधा वर्धते।

"विश्लेषकाः सूचयन्ति यत् अल्पकालीनरूपेण एतेषु क्षेत्रेषु द्वि-अङ्कीय-वृद्धिः भविष्यति। तदनुसारं ताम्रक्षेत्रस्य वृद्धिः द्वि-अङ्कीय-वृद्धिः भविष्यति" इति तत्र उक्तम्।

भारते वर्तमानप्रतिव्यक्तिं परिष्कृतताम्रस्य उपभोगः प्रायः ०.५ किलोग्रामः अस्ति, यत् वैश्विकसरासरीतः दूरं न्यूनं यत् प्रतिव्यक्तिं प्रायः ३.२ किलोग्रामः अस्ति, येन महत् अन्तरं त्यजति

यतो हि भारतं आक्रामकवृद्धिमार्गे अस्ति तथा च द्विअङ्कीयवृद्धेः अपेक्षा अस्ति, अतः भारते ताम्रस्य माङ्गल्यं वैश्विकमागधां निश्चितरूपेण अतिक्रमयिष्यति इति पीएसयू अवदत्।

हिन्दुस्तान ताम्र लिमिटेड (HCL) खानमन्त्रालयस्य प्रशासनिकनियन्त्रणे अस्ति । कम्पनीयाः ताम्रसान्द्रस्य, ताम्रकैथोड्, निरन्तरकास्ट् ताम्रदण्डस्य, उपोत्पादानाम् उत्पादनस्य विपणनस्य च सुविधाः सन्ति ।