पश्चिमहिन्दमहासागरस्य पारं गच्छन् अधिकतमं ७५ कि.मी.प्रतिघण्टां निरन्तरवायुना सह गच्छन् अयं चक्रवातः शनिवासरे विलम्बेन वा रविवासरे वा प्रातःकाले दार एस् सलाम-नगरस्य प्रमुखतटीय-नगरात् गमिष्यति, परन्तु तत्र प्रत्यक्षतया स्थलगतं न भविष्यति इति अपेक्षा अस्ति, वैश्विक-आपदम् अलर्ट तथा समन्वय प्रणाली (GDACS) इत्यनेन उक्तम्।

पूर्वी तंजानियादेशे मंगलवासरपर्यन्तं भयंकरं मौसमस्य पूर्वानुमानं कृतम् आसीत्।

अधिकारिणः जन्जिबारद्वीपस्य मुख्यभूमिस्य च मध्ये समुद्रीयानयानं स्थगितवन्तः, देशे सर्वत्र जनान् सावधानतां स्वीकुर्वन्तु इति चेतवन्तः।

संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयस्य अनुसारं मार्चमासात् आरभ्य प्रचण्डवृष्ट्या जलप्लावनेन च तंजानिया, बुरुण्डी, केन्या, सोमालिया, रवाण्डा, पूर्वाफ्रिकादेशस्य अन्येषु भागेषु च विनाशः जातः।

केन्यादेशे २०५,०००, बुरुण्डीदेशे १,७९,०००, सोमालियादेशे १,२७,००० i, तंजानियादेशे १,२५,६७० तः अधिकाः जनाः अस्य प्रभावः अभवत् इति निकायेन अद्यतनप्रतिवेदने उक्तम्।

केन्यादेशे गतसप्ताहद्वये शतशः जनाः तूफानेन मृताः, दशसहस्राणि परिवाराः निराश्रयाः सन्ति ।

मार्चमासे आरभ्यमाणे दीर्घवृष्टिऋतौ तूफानाः असामान्यं न भवन्ति तथापि अस्मिन् वर्षे एल निन् मौसमघटनायाः कारणेन प्रचण्डवृष्टिः तीव्रताम् अवाप्तवती अस्ति विशेषज्ञाः वदन्ति यत् जलवायुपरिवर्तनेन नियमितरूपेण पुनरावृत्तिः मौसमघटना अपि अधिका अभवत्।




सद्/बाहुः