मुम्बई (महाराष्ट्र) [भारत], आदित्य बिर्ला समूहस्य स्वामित्वं विद्यमानं धातुकम्पनी हिण्डल्को इण्डस्ट्रीज लिमिटेड् इत्यस्य समेकितत्रैमासिकशुद्धलाभः ३,१७ कोटिरूप्यकाणां प्राप्तः, यत् वर्षे वर्षे ३२ प्रतिशतं वृद्धिः (YoY), द... कम्पनी तस्मिन् नियामकदाखिलीकरणे अवदत्। कम्पनीयाः प्रदर्शने एषः उदयः सुदृढप्रदर्शनस्य कारणेन पञ्जीकृतः आसीत् तथा च सर्वेषु व्यापारक्षेत्रेषु मार्जिनस्य उन्नतिः इति हिण्डल्को इत्यनेन अजोडत् कम्पनी गतवर्षस्य चतुर्थे त्रैमासिके २४११ कोटिरूप्यकाणां लाभरूपेण ज्ञापितवती। चतुर्थे त्रैमासिके समेकितराजस्वं ५५,९९४ कोटिरूप्यकाणि आसीत्, यत् ५५,८५७ कोटिरूप्यकाणां तुलने अधिकम् आसीत्, तथा च भारतस्य परिचालनेषु उन्नतमात्रायां साकारीकरणस्य च परिणामेण वर्षे वर्षे अपरिवर्तितं वर्तते, यत् ६ प्रतिशतं (QoQ) अधिकम् इति कम्पनी अजोडत्। कम्पनीयाः शुद्धलाभः सम्पूर्णवित्तवर्षे ०.६ प्रतिशतं वर्धितः १०,१५५ कोटिरूप्यकाणि यावत् अभवत्, यदा वित्तवर्षस्य २३ तमस्य वर्षस्य अन्ते १०,०९७ कोटिरूप्यकाणि आसीत्

अस्मिन् मध्ये वित्तवर्षे २३ तमस्य वर्षस्य अन्ते घोषितस्य २.२३ खरबरूप्यकाणां तः राजस्वं २.१६ खरबरूप्यकाणि यावत् न्यूनीकृतम्, यत् ३.२ प्रतिशतं न्यूनता अस्ति । २०२४, कम्पनीयाः वार्षिकसामान्यसभायां अनुमोदनस्य अधीनं व्याजं, करं, अवमूल्यनं, परिशोधनं च पूर्वं अर्जनम् (एबिट्डा वर्षे वर्षे २४ प्रतिशतं वर्धमानं ७,२०१ कोटिरूप्यकाणि यावत् अभवत् । एल्युमिनियू खण्डे त्रैमासिकं अपस्ट्रीमराजस्वं ८,४६९ कोटिरूप्यकाणि इ.स चतुर्थत्रिमासे o 2024 तमस्य वर्षस्य वित्तीयवर्षस्य (वित्तीयवर्षस्य) पूर्ववर्षस्य अवधिस्य 8,050 कोटिरूप्यकाणां तुलने एल्युमिनियम अपस्ट्रीम ईबीआईटीडीए 2,709 कोटिरूप्यकाणां तुलने Q4 वित्तवर्षे 2,192 कोटिरूप्यकाणां तुलने, Q4 वित्तवर्षस्य 2,192 कोटिरूप्यकाणां तुलने, 24 प्रतिशतं YoY, तथा up 11 per cent QoQ supported b lower input costs, the statement added ताम्र खण्डे त्रैमासिक राजस्वं 13,424 कोटिरूप्यकाणि अभवत्, यत् 20 प्रतिशतं YoY वर्धितम्, अधिकमात्रायाः कारणात् परिणामेषु टिप्पणीं कुर्वन् सतीश पै, प्रबन्धनिदेशकः, हिण्डल्को इण्डस्ट्रीज इत्यनेन उक्तं यत्, "वर्षे हिण्डल्को इण्डियाव्यापारे ५,१९५ कोटिरूप्यकाणां ऋणं परिशोधयित्वा वयं सशक्तं तुलनपत्रं ठोसतरलतां च निरन्तरं निर्वाहयामः। सः अपि अवदत् यत्, "ईएसजी-मोर्चे अस्माकं बृहत्-परिमाणेन नवीकरणीय-ऊर्जा-भण्डारण-परियोजनाभिः अस्माकं जलवायु-कार्य-लक्ष्याणां कृते अस्मान् सम्यक् मार्गे स्थापिताः, अपशिष्ट-पुनःप्रयोगे, जैव-विविधतायाः रक्षणाय, जल-संरक्षणे च अस्माकं उपक्रमाः अधिकं उन्नताः अभवन् हिण्डल्को इण्डस्ट्रीज लिमिटेड, अमेरिकी २६ अरब धातुशक्तिकेन्द्रः, राजस्वस्य दृष्ट्या विश्वस्य बृहत्तमा एल्युमिनियमकम्पनी अस्ति, तथा च विश्वस्य द्वितीयबृहत्तमा ताम्रदण्डनिर्माता (चीनतः बहिः), तस्य दावान् करोति यत् इदं मूल्यशृङ्खलायां कार्यं करोति, बॉक्साइटखननतः, एल्युमिनाशोधनात् आरभ्य , कोआ खननम्, कैप्टिव् पावरप्लाण्ट् तथा एल्युमिनियमस्य प्रगलनं डाउनस्ट्रीम रोलिंग एक्सट्रूशन्, तथा पन्नी। अस्य सहायककम्पनी नोवेलिस् इत्यनेन सह कम्पनी सपाट-रोल्ड्-उत्पादानाम् प्रमुखः खिलाडी अस्ति तथा च विश्वस्य बृहत्तमः पुनःप्रयोगकः ओ एल्युमिनियमः अस्ति ।