नोएडा, उत्तरप्रदेशसर्वकारेण स्थापितः न्यायिकआयोगः २ जुलै दिनाङ्कस्य हाथरसभगडायाः जाँचार्थं आवश्यकेन कस्यचित् सह वदिष्यति इति जाँचपरिषद् सदस्येन रविवासरे उक्तं यदा पृष्टं यत् स्वशैली देवता भोले बाबा इत्यस्य अपि प्रश्नः क्रियते वा इति।

आयोगः शीघ्रमेव सार्वजनिकसूचना अपि निर्गमिष्यति, यत्र स्थानीयजनाः दुःखदघटनायाः साक्षिणः च भगदड़सम्बद्धं किमपि प्रमाणं स्ववक्तव्येन सह साझां कर्तुं प्रार्थयिष्यन्ति इति अन्यः सदस्यः अध्यक्षः च इलाहाबाद उच्चन्यायालयस्य सेवानिवृत्तः न्यायाधीशः बृजेशकुमारश्रीवास्तवः पत्रकारैः उक्तवान् हथ्रास् इत्यत्र ।

भारतीयपुलिससेवायाः (IPS) पूर्वपदाधिकारी भवेशकुमारः यदा पृष्टः यत् न्यायिकपरिषद् 'गॉडमैन' इत्यस्य अपि प्रश्नं करिष्यति वा इति तदा उक्तवान् यत्, "हथरस-भगदड़-जाँचस्य कृते आयोगः आवश्यकस्य कस्यचित् सह वार्तालापं करिष्यति" इति।

पूर्व-आईएएस-अधिकारी हेमन्तरावः अपि सहितः त्रिसदस्यीयः न्यायिक-आयोगः रविवासरे हाथरस-नगरस्य स्थानीयजनैः सह संवादं कृतवान्, तदतिरिक्तं १२१ जनानां प्राणानां मृत्योः त्रासदीयाः अधिकारिभिः साक्षिभिः च सह संवादं कृतवान्

शनिवासरे हाथरसनगरं गत्वा राष्ट्रियराजमार्गे ९१ समीपे फुलरैग्रामस्य समीपे भगदड़स्थलं गतवान् ।रविवासरे प्रातःकाले मण्डलस्य अलीगढमार्गस्य समीपे पीडब्ल्यूडी अतिथिगृहे शिविरं कृत्वा अस्य दलस्य अन्वेषणं निरन्तरं कृतम्।

श्रीवास्तवः शनिवासरे घटनास्थलस्य समीक्षां कृत्वा पत्रकारैः सह उक्तवान् यत्, “अस्माकं कृते मासद्वयेन अन्तः अस्माकं जाँचप्रतिवेदनं दातुं अनिवार्यम् अस्ति। हाथरस जिला दण्डाधिकारी आशीष कुमार व पुलिस अधीक्षक निपुन अग्रवाल ने टीम के साथ साथ किया।

एतावता भगदड़स्य सन्दर्भे प्रमुखाभियुक्तः देवप्रकाशमधुकरसहिताः नव जनाः गृहीताः सन्ति।

शनिवासरे हाथरसपुलिसः अवदत् यत् ते कस्यचित् राजनैतिकदलेन सङ्घस्य वित्तपोषणस्य शङ्कायाः ​​अपि अन्वेषणं कुर्वन्ति तथा च तस्य विरुद्धं "कठोरतमं सम्भवं" कार्यवाहीविषये चेतवति।

मधुकरः स्वनामस्य गॉडमैन सूरजपाल उर्फ ​​नारायण साकर हरि उर्फ ​​भोले बाबा इत्यस्य २ जुलै दिनाङ्के आयोजितस्य ‘सत्संगस्य’ मुख्यः आयोजकः धनसङ्ग्रहकः च आसीत् यत्र २.५० लक्षाधिकाः जनाः एकत्रिताः आसन्, यत् ८०,००० इत्यस्य अनुमतसीमायाः बहु परं आसीत् इति अधिकारिणां कथनम् अस्ति।

जुलैमासस्य द्वितीये दिने स्थानीयसिकन्द्ररावपुलिसस्थाने दाखिले प्राथमिकीपत्रे देवस्य आरोपी इति उल्लेखः न कृतः।

पृथक् पृथक् उत्तरप्रदेशसर्वकारेण निर्मितः विशेषानुसन्धानदलः (SIT) अपि अस्य प्रकरणस्य अन्वेषणं कुर्वन् अस्ति। एसआइटी इत्यस्य नेतृत्वं अपर पुलिसमहानिदेशकः (आगरा अञ्चलः) अनुपमकुलश्रेष्ठः करोति।

कुलश्रेष्ठः शुक्रवासरे अवदत् यत् ते भगदड़स्य षड्यंत्रकोणं न निरस्तं कृतवन्तः तथा च अस्य घटनायाः दोषः आयोजनस्य आयोजकानाम् उपरि अस्ति इति अपि अवदत्।