२०२४-२५ तमस्य वर्षस्य बजटभाषणस्य समये घोषितस्य मिशन ६००००० इत्यस्य अनुरूपं परिकल्पितायाः योजनायाः उद्देश्यं न्यूनातिन्यूनं ६०,००० निर्धनपरिवारेभ्यः युवानां व्यक्तिभ्यः रोजगारं दातुं वर्तते।

अस्याः योजनायाः अन्तर्गतं युवानां कृते रोजगारः , विशेषरूपेण परिकल्पितानां अल्पकालिकपाठ्यक्रमानाम्, न्यूनतमं त्रयः मासाः यावत् प्रदत्तः भविष्यति तदनन्तरं राज्यस्य विभिन्नेषु विभागेषु, बोर्डेषु, निगमेषु, जिल्हेषु, पंजीकृतसमाजेषु, एजेन्सीषु च तैनातः भविष्यति निजी संस्था वा।

आईटी साक्षमयुवा इत्यस्मै प्रथमषड्मासेषु २०,००० रूप्यकाणां मासिकं पारिश्रमिकं दीयते तदनन्तरं सप्तममासात् आरभ्य इन्डेण्टिङ्ग् संस्थाभिः २५,००० रूप्यकाणां मासिकं पारिश्रमिकं दीयते।

यदि कश्चन अपि आईटी साक्षमयुवा तैनातुं असमर्थः भवति तर्हि सर्वकारः आईटी साक्षमयुवा इत्यस्मै प्रतिमासं 10,000 रुप्यकाणां बेरोजगारीभत्तां दास्यति।

एतेषां प्रशिक्षितानां आईटी साक्षमयुवानां कृते रोजगारस्य अवसरान् प्रदातुं सर्वकारः सुविधां करिष्यति येन योग्यः आवेदकः रोजगारं प्राप्नोति।

अस्याः योजनायाः अन्तर्गतं सम्भाव्य कौशलं प्रशिक्षणं च एजेन्सी हरियाणा राज्य इलेक्ट्रॉनिक्स विकास कॉर्प लिमिटेड (HARTRON), हरियाणा ज्ञान निगम लिमिटेड (HKCL) तथा श्री विश्वकर्मा कौशल विश्वविद्यालय (SVSU) अथवा अन्य कोई एजेन्सी होंगे जो समय-समय पर सरकार द्वारा अधिसूचित होंगे।

आर्थिकदृष्ट्या दुर्बलवर्गेभ्यः (EWS) किफायती आवासं प्रदातुं मन्त्रिमण्डलेन मुख्यामन्त्री शेहरी आवासयोजना नीतिः अपि अनुमोदितः।

अस्याः नीतेः अन्तर्गतं राज्यस्य सर्वेभ्यः निर्धनपरिवारेभ्यः आवाससुविधाः विस्तारिताः भविष्यन्ति येषां नगरक्षेत्रेषु स्वस्य गृहस्य अभावः अस्ति अथवा सम्प्रति ‘कुत्चा’गृहेषु निवसति।

प्रारम्भे एषा उपक्रमः आर्थिकदृष्ट्या एकलक्षं दुर्बलपरिवारानाम् आवासं प्रदातुं योजनां करोति।

पात्रतां प्राप्तुं लाभार्थीनां परिवारपेहचनपत्रानुसारं १.८० लक्षरूप्यकाणां यावत् सत्यापितं वार्षिकं पारिवारिकं आयं भवितुमर्हति तथा च हरियाणादेशस्य कस्मिन् अपि नगरीयक्षेत्रे ‘पुक्का’गृहं न भवितुमर्हति।

नीतौ प्रत्येकस्य योग्यपरिवारस्य कृते एकस्य मार्ला (३० वर्गगज) भूखण्डस्य प्रावधानं समावेशितम् अस्ति, येन तेषां स्वकीयानि ‘पुक्का’ गृहाणि निर्मातुं शक्यन्ते ।