चण्डीगढः, ओबीसी-वर्गस्य कृते रोजगारस्य "महत्त्वपूर्णं लाभं" प्रदास्यति इति निर्वाहयन् हरियाणा-मुख्यमन्त्री नायबसिंह सैनी रविवासरे मलाईयुक्त-स्तरस्य वार्षिक-आयसीमायां ६ लक्षरूप्यकाणां तः ८ लक्षरूप्यकाणां यावत् वृद्धिं घोषितवती।

गुरुग्राम में आयोजित 'ओबीसी मोर्चा सर्व समाज सम्रास्ता सम्मेलन' में सभा को सम्बोधित करते हुए सैनी।

अक्टोबर्-मासे हरियाणा-विधानसभा-निर्वाचनात् मासान् पूर्वं एतत् कदमः कृतः।

आधिकारिकवक्तव्ये उक्तं यत्, हरियाणादेशे ओबीसीसमुदायस्य कल्याणं सुनिश्चित्य सर्वकारीयकार्येषु युवानां कृते पर्याप्तलाभान् प्रदातुं मुख्य उद्देश्यं कृत्वा हरियाणा मुख्यमन्त्री नायबसिंहः अद्य महत्त्वपूर्णघोषणानां श्रृङ्खलां कृतवान्।

मुख्यमन्त्री एतदपि घोषितवान् यत् समूह-क-समूह-ख-पदयोः पश्चात्तापवर्गस्य आरक्षणं वर्तमानकाले १५ प्रतिशतं यावत् अस्ति, "केन्द्रसर्वकारस्य नीतेः अनुरूपं" २७ प्रतिशतं यावत् वर्धयिष्यते।

एतस्य अतिरिक्तं समूह-क-ख-वर्गस्य कार्येषु पश्चात्तापवर्गस्य रिक्तस्थानानां पश्चात्तापं प्राथमिकता-आधारेण पूरितं भविष्यति, विशेष-भर्ती-अभियानस्य सज्जता च प्रचलति इति सः अवदत्।

आयोजने मुख्यातिथिरूपेण वदन् सैनी इत्यनेन घोषितं यत् मलाईयुक्तस्तरस्य वार्षिकआयसीमा या सम्प्रति ६ लक्षरूप्यकाणि अस्ति, सा अधुना ८ लक्षरूप्यकाणि यावत् वर्धिता इति वक्तव्ये उक्तम्।

एतेन कदमेन ओबीसी-समुदायस्य कृते रोजगारस्य महत्त्वपूर्णाः लाभाः भविष्यन्ति इति सः अवदत् इति वक्तव्ये उक्तम्।

एषा वर्धिता सीमा राज्यसर्वकारस्य कार्येषु कार्यान्विता भविष्यति इति मुख्यमन्त्री अवदत्।

सैनी इत्यनेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी ओबीसी-समुदायस्य हितस्य रक्षणाय पूर्णतया सजगः अस्ति इति गौरवस्य विषयः।

सीएम इत्यनेन उक्तं यत् विगतदशवर्षेषु हरियाणादेशे प्रत्येकस्मिन् स्तरे ओबीसीसमुदायस्य लाभाय सर्वकारेण स्वदायित्वं निर्वहितम्।

सैनी इत्यनेन अपि उक्तं यत् हरियाणासर्वकारः गुणवत्तापूर्णशिक्षां सुनिश्चित्य १२,००० तः २०,००० यावत् छात्रवृत्तिः प्रदातुं ओबीसी-बालानां शिक्षायाः समर्थनं करोति।

ओबीसी समुदायस्य कौशलविकासे अपि सर्वकारः ध्यानं ददाति इति सः अवदत्।