नवीदिल्ली, २०१६ तमे वर्षे हरियाणासरकारीविद्यालयेषु चतुर्लक्षं नकलीछात्राणां सन्दर्भे शुक्रवासरे सीबीआइ-संस्थायाः प्राथमिकी कृता इति अधिकारिणः अवदन्।

पञ्जाब-हरियाणा-उच्चन्यायालयस्य आदेशानुसारं २०१९ तमस्य वर्षस्य नवम्बर्-मासस्य द्वितीये दिने एषः प्रकरणः सीबीआइ-सङ्घस्य हस्ते समर्पितः इति अधिकारिणः अवदन् ।

अन्वेषणाय महती जनशक्तिः आवश्यकी भवेत्, तस्य जाँचः राज्यपुलिसाय दातव्यः इति दावान् कृत्वा सीबीआइ सर्वोच्चन्यायालयस्य समीपं गतः आसीत्।

सर्वोच्चन्यायालयेन अद्यैव याचिका खारिजीकृता तदनन्तरं सीबीआइ-संस्थायाः प्राथमिकी पञ्जीकृता।

उच्चन्यायालयाय २०१६ तमे वर्षे सूचितं यत् आँकडानां सत्यापनेन ज्ञातं यत् विभिन्नेषु वर्गेषु सर्वकारीयविद्यालयेषु २२ लक्षं छात्राः सन्ति, परन्तु वास्तवतः केवलं १८ लक्षं छात्राः एव प्राप्ताः, चतुः लक्षं नकलीप्रवेशाः च आसन्।

समाजस्य पश्चात्तापस्य अथवा दरिद्रवर्गस्य छात्राणां कृते विद्यालयेषु गन्तुं मध्यदिवसभोजनयोजनायां च प्रोत्साहयितुं केचन लाभाः प्रदत्ताः इति न्यायालयाय अपि कथितम्।

उच्चन्यायालयेन राज्यसतर्कतायाः आदेशः दत्तः आसीत् यत् चतुर्लक्षं "अस्तित्वयुक्तानां" छात्राणां कृते धनस्य संदिग्धस्य सिफन-ऑफ्-करणस्य जाँचार्थं वरिष्ठ-अधिकारिणः नियुक्ताः करणीयाः

पीठिका उत्तरदायित्वनिर्धारणस्य आदेशं दत्तवती तथा च निवारणमापरूपेण सिद्धस्य अपराधस्य अनुरूपं कार्यं कर्तुं च आदेशं दत्तवती।

सतर्कताब्यूरो इत्यस्य अनुशंसया राज्ये सप्त प्राथमिकीः पञ्जीकृताः।

२०१९ तमे वर्षे उच्चन्यायालयेन स्वस्य आदेशे उल्लेखितम् यत् FIRS इत्यस्य पञ्जीकरणानन्तरं अन्वेषणं "अति मन्दम्" अस्ति । ततः समुचितं, सम्यक्, शीघ्रं च अन्वेषणार्थं अन्वेषणं केन्द्रीय-अनुसन्धान-ब्यूरो-इत्यत्र स्थानान्तरितवान् ।

२०१९ तमस्य वर्षस्य नवम्बर्-मासस्य २ दिनाङ्के आदेशस्य एकसप्ताहस्य अन्तः सर्वाणि दस्तावेजानि समर्पयितुं राज्यसजगता-संस्थायाः कृते आहूता आसीत्, सीबीआइ-सङ्घं च मासत्रयस्य अन्तः स्थिति-प्रतिवेदनं दातुं आहूतवती आसीत्