दौलताबाद (४५) हरियाणा एग्रो इण्डस्ट्रीज कॉर्पोरेशन (एचएआईसी) इत्यस्य अध्यक्षः आसीत् । सः स्वपत्न्या सह १६, २१ वर्षीयौ पुत्रौ च त्यक्तवान् अस्ति ।तस्य अनुजः २०२१ तमे वर्षे Covid-रोगेण मृतः ।

शनिदा प्रातःकाले असहजतां अनुभवन् दौलताबादं निजचिकित्सालये प्रेषितः यत्र सः अन्तिमश्वासं गृहीतवान्।

"प्रारम्भिकपरीक्षायाः अनन्तरं सः ICU इत्यत्र प्रवेशितः परन्तु दुःखदं यत् सः चिकित्सायाः प्रतिक्रियां दत्तवान्" इति दौलताबादस्य भ्राता सोम्बिरः IANS इत्यस्मै अवदत्।

दौलताबादस्य मृत्योः प्रातःकाले प्रधानमन्त्री नरेन्द्रमोदी X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत् “ हरियाणाविधायकस्य राकेशदौलताबादजी इत्यस्य आकस्मिकनिधनेन अतीव दुःखितः अस्मि। स्वस्य परिश्रमेण समर्पणेन च सः अतीव अल्पवयसि जनानां मध्ये एकां विशिष्टां परिचयं निर्मितवान् । तस्य निधनं राज्यस्य राजनीतिस्य महती हानिः अस्ति। अस्मिन् शोकघण्टे गोः स्वपरिवारं समर्थकान् च बलं ददातु। ॐ शान्तिः” ।

दौलताबादः परिवर्तनसंघस्य संस्थापकः आसीत्, यस्याः उद्देश्यं स्वास्थ्यसेवायाः सुविधां कर्तुं, शिक्षास्तरं सुधारयितुम्, महिलानां सशक्तिकरणं कर्तुं, तथा च अनेकाः सामुदायिकपरिकल्पनाः करणीयाः सन्ति।

२००९ तमे वर्षे २०१४ तमे वर्षे च द्विवारं निर्वाचने असफलः भूत्वा २०१९ तमे वर्षे स्वतन्त्रपक्षस्य नामाङ्कितत्वेन निर्वाचने विजयं प्राप्तवान् ।