हरिद्वार, हरिद्वारनगरस्य आभूषणभण्डारस्य लुण्ठनस्य आरोपितः एकः पुरुषः अत्र पुलिसैः सह सङ्घर्षे मृतः, अन्ये द्वे अपि गृहीतौ इति सोमवासरे अधिकारिणः अवदन्।

अभियुक्तस्य पञ्जाबस्य मुक्तसरनगरस्य निवासी सतेन्द्रपाल उर्फ ​​लक्की इति परिचयः कृतः, तस्य उपरि एकलक्षरूप्यकाणां पुरस्कारः घोषितः इति ते अवदन्।

सितम्बरमासस्य प्रथमदिनाङ्के हरिद्वारनगरे पञ्चजनाः बन्दुकस्य निशानेन आभूषणभण्डारं लुण्ठितवन्तः। स्कूटर-मोटरसाइकिल-यानेन च लुटेराः आगताः । ते ५ कोटिरूप्यकाणां वस्तूनि चोरितवन्तः इति कथितं पुलिसैः उक्तम्।

गढ़वालक्षेत्रस्य पुलिसमहानिरीक्षकः करणसिंहनाग्न्यालः अवदत् यत् रविवासरे रात्रौ १०:३० वादनस्य समीपे बहदराबादस्य धनौरीनगरस्य समीपे नम्बरप्लेट् विना द्विचक्रिकायाः ​​सवारीं कुर्वन्तौ द्वौ जनौ, येषां मुखं वस्त्रेण आच्छादितम् आसीत्, पुलिसैः अवरुद्धौ।

परन्तु पलायनार्थं ते पुलिसं प्रति गोलीकाण्डं कर्तुं आरब्धवन्तः । तदनन्तरं पुलिसैः अपि गोलिकाप्रहारः कृतः, एकः अभियुक्तः गोलिकाभिः आहतः।

घातितः समीपस्थं चिकित्सालयं प्रेषितः यत्र सः मृतः इति घोषितः इति पुलिसैः उक्तम्।

इदानीं प्रकरणस्य अन्यः अभियुक्तः मोटरसाइकिलेन पलायनं कर्तुं समर्थः अभवत् । तस्य ग्रहणार्थं प्रयत्नाः क्रियन्ते इति नाग्न्यालः अवदत्।

अभियुक्तानां कृते लुण्ठितानि कानिचन वस्तूनि पुलिसैः प्राप्तानि सन्ति। बहादराबादपुलिसस्थाने भारतीयन्यायसंहितायाः शस्त्रकानूनस्य च धारा १०९ (हत्यायाः प्रयासः) २५ (आहतकारकः) च अन्तर्गतं प्रकरणं पञ्जीकृतम् इति नाग्न्यालः अवदत्।

हरिद्वारस्य वरिष्ठः पुलिस अधीक्षकः प्रमोद डोवालः मुठभेड़स्य अनन्तरं स्थितिं गृहीतवान्। सः आभूषण-दुकानस्य स्वामिनं अतुल-गर्गं स्थले आहूय मृतस्य, बरामद-वस्तूनाञ्च परिचयं कृतवान् ।

इदानीं देहरादूननगरे पुलिसमहानिदेशकः अभिनवकुमारः अवदत् यत् अपराह्णे हरिद्वारस्य ख्यातीधाबासमीपतः गुरदीपसिंह उर्फ ​​मोनी, जयदीपसिंह उर्फ ​​माना इत्येतौ लुटेरौ अपि पुलिसैः गृहीतौ।

सः अवदत् यत् अभियुक्तानां हस्ते ५० लक्षरूप्यकाणां आभूषणं अपि प्राप्तम्।

अस्य अतिरिक्तं बिन्दु ३२ बोर् पिस्तौलः, चत्वारि कारतूसाः, घटनायां प्रयुक्ता असंख्यमोटरसाइकिलः च बरामदः इति अधिकारी अवदत्।

कुमारः अवदत् यत् पुलिसदलानि अन्येषां पलायितानां आरोपिनां अन्वेषणार्थं छापां कुर्वन्ति यथा दिल्लीनगरस्य सुभाषः, पञ्जाबस्य पिण्डीनगरस्य अमनः च, तेषां शीघ्रमेव गृहीतत्वं भविष्यति।