अस्मिन् निष्कपटप्रकरणे भारतीयदले एकत्र समयस्य स्मरणीयाः घटनाः, वर्षेषु तेषां पोषितयात्रा च दृश्यन्ते। हरभजनः अपि एकां घटनां कथयति, शिखरं 'जट्ट् एट् स्काइप्' इति स्वस्य अद्वितीयेन उपनामेन हास्यपूर्वकं नामकरणं करोति ।

"वेस्ट् इन्डीजदेशे तत् समयं स्मरामि यदा अहं कुर्ता पायजामा धारयन् एकं कृशं पुरुषं दृष्ट्वा मनसि चिन्तितवान्, अहम् अयं पुरुषः कुत्रचित् दृष्टवान्, अधिकं ध्यानं दत्त्वा अहं अवलोकितवान् यत् एषः शिखरधवनः एव। सः इव परितः भ्रमति स्म 'मजनू' इति तस्य विच्छेदस्य अनन्तरं, तदा एव तस्य 'जट्ट् एट् स्काइप्' इति उपनाम प्राप्तम्, शिखरः सर्वोत्तमः 'आशिक' इति यदा सः कस्यचित् प्रेम करोति तदा सः सर्वात्मना एव तत् करोति” इति हरभजनः प्रकाशितवान्

"'अभिनेता तोह तेरे मै पहले से चिपा था क्रिकेटर तोह तु गल्टी से बन् गया था।'(भवन्तः सर्वदा अभिनेता एव आसन् किन्तु भूलवशं क्रिकेटक्रीडकः अभवन्) अस्मिन् नूतने उद्यमस्य शुभकामना: आशासे च भवतः कृते... पूर्णयात्रा यत्र भवन्तः रोचकजनैः सह मिलितुं, प्रेरणादायकाः कथाः अग्रे आनयितुं, मार्गे मनोरञ्जनं च प्राप्नुवन्ति” इति सः अजोडत्।

‘धवन करेन्गेय’ इति प्रथमयोः प्रकरणयोः आश्चर्यजनकसफलतायाः अनन्तरं चर्चा अस्ति यत्र बालिवुड् सुपरस्टार अक्षयकुमारः भारतीयक्रिकेटदलस्य विकेटकीपर-बल्लेबाजः ऋषभ पन्तः च सन्ति, जियोसिनेमा प्रीमियम, 2019 इत्यत्र प्रीमियरं भवति ।

हरभजनस्य शिखरस्य च मनोरञ्जनात्मकस्य अन्तरक्रियायाः साक्षिणः भवितुं 'धवन करेन्गेय' इति ध्वनिं कुर्वन्तु, विशेषतया जियोसिनेमा इत्यत्र।