किश्तवार (जम्मू-कश्मीर) [भारत], जम्मू-कश्मीरस्य किश्तवार्-मण्डले हत्याप्रकरणं सहितं आपराधिकप्रकरणानाम् एकश्रृङ्खलायां कथितरूपेण संलग्नतायाः कारणेन एकः पुलिसहवालदारः सेवाभ्यः निष्कासितः इति पुलिसेन विज्ञप्तौ उक्तम्।

पुलिसेन उक्तं यत्, समाचारानुसारं एकः हवलदारः शामलालः ९ नवम्बर् २०२३ दिनाङ्के जिलाकिष्ठवरे सम्मिलितः, यदा सः दीर्घकालं यावत् अनुपस्थितः, आपराधिकप्रकरणेषु लीनः च इति कारणेन निलम्बितः आसीत्।

एकस्मिन् वक्तव्ये पुलिसेन उक्तं यत्, "तस्य अनुपस्थितौ उक्तः हवलदारः पञ्जाबस्य मोहाली-नगरस्य पुलिस-चरण-द्वितीये 4 मार्च-दिनाङ्के पञ्जीकृतस्य एकस्य राजेश-डोगरा-उर्फ मोहन-तीरस्य हत्या-प्रकरणे सम्बद्धः ज्ञातः पञ्जाबपुलिसः ७ मार्च दिनाङ्के पंजाबस्य नवजिल्लाकारागारस्य नाभायां निवासं कृतवान्।"

अभियुक्तानां विरुद्धं आरब्धा विभागीयजागृतौ हवलदारः आपराधिकप्रकरणेषु सम्बद्धः एव अस्ति इति ते अवदन्।

तत्र उक्तं यत्, "जिल्लापुलिस कठुआ तथा किश्तवार् इत्यनेन नियुक्तानां जाँचाधिकारिणां अनुशंसयानुसारं उक्तहवालदारस्य अनुपस्थितेः आदतिः अस्ति, आपराधिकचिन्तनशक्तिः च भवति चेत् सेवाभ्यः निष्कासनस्य उत्तरदायी भवति।

तस्य निष्कासनानन्तरं एसएसपी किष्टवारः सर्वान् पुलिसकर्मचारिणः चेतावनीम् अयच्छत् यत् यदि कोऽपि राष्ट्रविरोधीक्रियाकलापैः, मादकद्रव्यव्यापारे, अथवा कस्यापि जघन्यअपराधेषु सम्बद्धः दृश्यते तर्हि कठोरअनुशासनात्मककार्याणां सामना करिष्यते।