नवीदिल्ली [भारत], भारतेन बुधवासरे स्विट्ज़र्ल्याण्ड्देशे आगामिवैश्विकशान्तिशिखरसम्मेलने स्वस्य सहभागितायाः पुष्टिः कृता, यस्य उद्देश्यं युक्रेनदेशे शान्तिं प्रति मार्गं प्रशस्तं भवति यत् जूनमासस्य १५-१६ दिनाङ्केषु भवितुं निश्चितम् अस्ति।

विशेषं ब्रीफिंगं सम्बोधयन् विदेशसचिवः विनय क्वात्रः अवदत् यत् भारतात् यः प्रतिनिधिः शान्तिशिखरसम्मेलने भागं गृह्णीयात् तस्य विषये निर्णयः एकवारं निर्णयं कृत्वा सूचितः भविष्यति।

"भारत शान्तिशिखरसम्मेलने भागं गृह्णीयात् यत् स्विट्ज़र्ल्याण्ड्देशे, समुचितस्तरेन भविष्यति। सः विचारः सम्प्रति व्यवस्थायां प्रचलति। यथा यदा च भारतात् यः प्रतिनिधिः भागं गृह्णीयात् तस्य विषये अस्माकं निर्णयः भवति भवद्भिः सह साझां कृत्वा अतीव प्रसन्नः भविष्यति" इति विनय क्वात्रा बुधवासरे अवदत्।

कीव-इण्डिपेण्डन्ट्-पत्रिकायाः ​​सूचना अस्ति

गतसप्ताहे युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै "सुलभसमये" युक्रेनदेशं गन्तुं हार्दिकं आमन्त्रणं कृतम्।

एतत् आमन्त्रणं द्वयोः नेतारयोः मध्ये दूरभाषेण वार्तालापस्य समये अभवत्, यत्र ज़ेलेन्स्की इत्यनेन पीएम मोदी इत्यस्य हाले निर्वाचनविजयस्य अभिनन्दनं कृत्वा शीघ्रं सर्वकारस्य गठनस्य कामना कृता।

एप्रिल-मासस्य ११ दिनाङ्के स्विस-राष्ट्रपतिः विदेशमन्त्री च इग्नाजिओ कैसिस् इत्यनेन घोषितं यत् स्विट्ज़र्ल्याण्ड्-देशः जूनमासे उच्चस्तरीय-अन्तर्राष्ट्रीय-सम्मेलनस्य आतिथ्यं करिष्यति यत्र वर्षद्वयाधिकस्य युद्धस्य अनन्तरं युक्रेन-देशे शान्ति-मार्गं निर्मातुं सहायतार्थं १००-तमेभ्यः देशेभ्यः आमन्त्रिताः सन्ति

नवम्बर २०२२ तमे वर्षे घोषितस्य १० बिन्दुयुक्तस्य शान्तियोजनायाः कूटनीतिकसमर्थनं प्राप्तुं युक्रेनदेशस्य सततं प्रयत्नस्य भागः अयं शिखरसम्मेलनः अस्ति, यस्मिन् रूसीसैनिकानाम् पूर्णनिवृत्तिः, रूसेन कृतानां युद्धापराधानां उत्तरदायित्वं च अन्तर्भवति

राज्यप्रमुखानाम्, सर्वकारीयसभानां च उद्देश्यं युक्रेनदेशे न्यायपूर्णं स्थायिशान्तिं प्रति मार्गस्य साधारणबोधं विकसितुं भवति।

युक्रेनदेशः अपेक्षां करोति यत् शिखरसम्मेलने उपस्थिताः स्वस्य १० बिन्दुयुक्तस्य शान्तियोजनायाः त्रयः प्रमुखाः पक्षाः कार्ययोजनां विकसयिष्यन्ति। प्रथमः बिन्दुः मुक्तनौकायानं कृष्णसागरे बन्दरगाहस्य आधारभूतसंरचनायाः रक्षणं वैश्विकखाद्यसुरक्षा च अन्तर्भवति । द्वितीयं ध्यानं ऊर्जा-परमाणुसुरक्षा च अस्ति, यस्मिन् युक्रेन-देशस्य महत्त्वपूर्ण-अन्तर्गत-संरचनायाः उपरि आक्रमणानां समाप्तिः अपि अन्तर्भवति । तथा च तृतीयं ध्यानं बद्धानां आदानप्रदानं, अवैधरूपेण अपहृतानां बालकानां रूसदेशं प्रति प्रत्यागमनं च भविष्यति।

इदानीं रूसदेशः 'युक्रेनशान्तिशिखरसम्मेलने' भागं ग्रहीतुं नकारितवान् । रूसस्य विदेशमन्त्री सर्गेयः अवदत् यत् ते युक्रेनदेशस्य राष्ट्रपतिस्य वोलोडिमिर् जेलेन्स्की इत्यस्य "शान्तिसूत्रस्य" समर्थने कस्मिन् अपि कार्यक्रमे भागं न गृह्णन्ति इति।

रूसीदेशस्य स्थानीयवार्तासंस्थायाः साक्षात्कारे वदन् सर्गेई लाव्रोवः अवदत् यत्, "यदा अस्माकं स्विससहकारिणः वदन्ति यत् ते रूसदेशं प्रथमसम्मेलने आमन्त्रयितुं इच्छन्ति तदा ते सत्यं न वदन्ति। वयं वोलोडिमिर् जेलेन्स्की इत्यस्य प्रचारं कुर्वन्तः कस्मिन् अपि कार्यक्रमे भागं न गृह्णामः एकेन प्रकारेण वा शान्तिसूत्रम्” इति ।

युक्रेनदेशस्य "शान्तिसूत्रम्" इति उपक्रमे अद्यापि सर्वोच्चस्तरीयः आयोजनः अयं शिखरसम्मेलनः अस्ति । २०२३ तमस्य वर्षस्य जूनमासात् आरभ्य आयोजितानां चतुर्णां निम्नस्तरीयसम्मेलनानां अनुसरणं करोति ।