प्रमुखसंस्थायाः बौद्धिकसम्पत्त्याः भूमिका o सततविकासलक्ष्याणां (SDGs), विशेषतः SDG 2 इत्यस्य विषये आनुवंशिकसंसाधनानाम् विकासशीलदेशेषु तेषां प्रभावः च रेखांकितः।

इदं बायोपायरेसी इत्यस्य जोखिमान् अपि प्रकाशितवान्, यत्र आनुवंशिकसंसाधनानाम् अनुमोदनं विना वा लाभसाझेदारीसमझौतानां वा शोषणं भवति, येन स्वदेशीयसमुदायानाम् हाशियाकरणं भवति तथा च असमानताः वर्धन्ते।

कोचिन् विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य (CUSAT) अन्तरविश्वविद्यालयकेन्द्रस्य आईपी अध्ययनस्य सहायकप्रोफेसरः डॉ. कविता चालक्कलः जैवविविधतायाः पारम्परिकज्ञानेन च समृद्धाः विकासशीलदेशाः प्रायः असममितकारणात् स्वस्य आनुवंशिकसंसाधनानाम् लाभं प्राप्तुं चुनौतीनां सामनां कुर्वन्ति powe गतिशीलता अपर्याप्तकानूनीरूपरेखा च।

"आदिवासीजनानाम् स्थानीयसमुदायानाञ्च आनुवंशिकसंसाधनानाम् प्रबन्धनस्य दीर्घः इतिहासः अस्ति ये तेषां आजीविकायाः ​​निर्वाहार्थं अत्यावश्यकाः सन्ति। विश्वस्य जनसंख्यायाः प्रायः ७५ प्रतिशतं प्राथमिकस्वास्थ्यसेवायाः कृते वनस्पति-आधारित-पारम्परिक-उपचारानाम् उपरि बहुधा निर्भरं भवति। आदिवासीजनाः, लघुकृषकाः, मत्स्यजीविनः जनाः च सन्ति एकं वननिवासिनः, तेषां पारम्परिकज्ञानस्य वा व्यवहारस्य वा उपयोगेन अर्जितेषु आर्थिकचिकित्सा वा सामाजिकलाभेषु न्याय्यभागः दातव्यः" इति शः अवदत्।

सीएमएफआरआई-निदेशकः डॉ. ए.गोपालकृष्णनः अवदत् यत् बौद्धिकसम्पत्तिरूपरेखाणां प्रभावीरूपेण उपयोगेन अस्मान् दरिद्रता, असमानता, जलवायुपरिवर्तनं, स्वास्थ्यसेवाप्रवेशः इत्यादीनां जटिलवैश्विकचुनौत्यानां सम्बोधनं कृत्वा नवीनतायाः पूर्णक्षमताम् अनलॉक् कर्तुं शक्यते।