नवीदिल्ली [भारत], स्पाइसजेट् विमानेन दिल्लीतः गोवानगरं गच्छन्तः यात्रिकाः शनिवासरे दिल्लीनगरस्य इन्दिरागान्धी अन्तर्राष्ट्रीयविमानस्थानके (IGI) विमानस्थानके कतिपयघण्टापर्यन्तं विलम्बितस्य दुःखदस्य अनुभवस्य सामनां कृतवन्तः।

दिल्ली-गोवा-विमानस्य एसजी-२११-विमानस्य परिचालनकारणात् विलम्बः जातः, यतः विमानस्य संचालनाय निर्धारितं विमानं तान्त्रिकविषयस्य अनन्तरं ग्राउण्ड्-करणीयम् इति विमानसेवाया: उक्तम्।

यात्रिकाः आक्रोशितवन्तः यत् प्रारम्भे दिल्लीतः प्रातः ९.३५ वादने प्रस्थातुं निर्धारितं स्पाइसजेट् विमानं एसजी-२११ बहुवारं पुनः समयनिर्धारणस्य सामनां कृतवान्। प्रथमं प्रस्थानसमयः प्रातः १०.३५ वादने, ततः प्रातः ११ वादने परिवर्तितः, अन्ते च, विमानं प्रातः ११ वादने अपि न उड्डीयत ।

यदा यात्रिकाः विमानसेवाकर्मचारिभिः सह चिन्ताम् उक्तवन्तः तदा तेभ्यः सूचितं यत् इदानीं विमानं सायं ४ वादने प्रस्थास्यति इति।

वरिष्ठनागरिकबालसहितैः परिवारजनैः सह गच्छन् एकः यात्रिकः विमानसेवायाः व्यवस्थां न कृतवती इति आरोपं कृत्वा विमानस्थानके प्रतीक्षां कर्तुं पृष्टवान् इति कुण्ठां प्रकटितवान्।

"गोवानगरे अस्माकं होटेलबुकिंग् अन्ययोजना च सन्ति किन्तु स्पाइसजेट् इत्यस्य कारणेन सर्वं नष्टम् अस्ति। अन्येषु विमानसेवासु अन्तिमे क्षणे विमानस्य टिकटं अतीव अधिकम् अस्ति, अष्टजनानाम् कृते क्रयणं सम्भवं न भवितुम् अर्हति" इति यात्री शोचति .

यात्रिकाः अवदन् यत् विमानसेवाकर्मचारिणः तान् सूचितवन्तः यत् जम्मूतः अपराह्णे ३:३५ वादने आगच्छन्तं विमानं सायं ४ वादने गोवानगरं प्रति प्रस्थास्यति। परन्तु प्रतीक्षमाणानां यात्रिकाणां कृते जलपानं न प्रदत्तम् ।

विमानसेवायाः कथनमस्ति यत्, दिल्लीतः गोवानगरं प्रति विमानयानस्य परिचालनकारणात् विलम्बः जातः यतः विमानस्य संचालनाय निर्धारितं विमानं तान्त्रिकविषयेण ग्राउण्ड् कर्तव्यम् आसीत्।

"विमानयानस्य संचालनाय वैकल्पिकविमानस्य व्यवस्था क्रियते। यात्रिकाणां जलपानं प्रदत्तं भवति। यात्रिकाणां कृते असुविधायाः विषये अतीव खेदः वर्तते" इति विमानसेवायाः विज्ञप्तौ उक्तम्।