नवीदिल्ली, स्लाइस्-ऑफ-लाइफ् पारिवारिकनाटकं "लव, सीतारा", यस्य अग्रणी सोभिता धुलीपाला, स्ट्रीमिंग् प्लेटफॉर्म ZEE5 इत्यत्र २७ सितम्बर् दिनाङ्के आगमिष्यति।

हिन्दीचलच्चित्रस्य निर्देशकः वन्दना कटरिया, रोनी स्क्रूवाला इत्यस्य आरएसवीपी मूवीज इत्यनेन निर्मितः इति गुरुवासरे निर्मातारः अवदन्।

राजीव सिद्धार्थः, सोनाली कुलकर्णी, बी जयश्री, वर्जिनिया रोड्रिग्स्, संजय भुटियानी, तमारा डी’सूजा, रिजुल रे इत्यादयः अपि "लव, सीतारा" इत्यस्य कलाकारान् गोलरूपेण कुर्वन्ति ।

कथा उग्रस्वतन्त्रा आन्तरिकनिर्माता तारा (धूलीपाला), अन्तर्राष्ट्रीयसफलतायाः कगारे स्थितः भावुकः रसोईयाः अर्जुनः (सिद्धार्थः) च इति विषये केन्द्रितः अस्ति तेषां सम्यक् प्रतीयमानः सम्बन्धः तदा एकस्याः निर्णायकपरीक्षायाः सामनां करोति यदा अप्रत्याशितपरिस्थितयः स्वतःस्फूर्तविवाहप्रस्तावस्य प्रेरणाम् अयच्छन्ति ।

"'प्रेम, सीतारा' आधुनिकसम्बन्धानां जटिलतां, पारिवारिक-अपेक्षाणां भारं, असहजसत्यस्य सामना कर्तुं आवश्यकं साहसं च अन्वेषयति। यथा यथा तनावाः वर्धन्ते, रहस्यानि च उपरि गच्छन्ति तथा तथा दर्शकाः प्रश्नं कर्तुं अवशिष्टाः भवन्ति यत् किं प्रेम यथार्थतया सर्वान् बाधान् अतितर्तुं शक्नोति, अथवा अस्ति केचन व्रणाः अतिगभीराः चिकित्सां कर्तुं न शक्नुवन्ति?" तस्य आधिकारिकसारांशं पठन्तु।

"पोन्नियिन् सेल्वान् प्रथमः द्वितीयः" इत्यादिभिः चलच्चित्रैः, "मेड इन हेवेन्", "द नाइट् मेनेजर" इत्यादिभिः जालश्रृङ्खलाभिः प्रसिद्धः धुलीपालः सीतारा इत्यस्य भूमिकां निर्वहणं सार्थकयात्रा इति अवदत्

"अस्मिन् भूमिकायां मां यत् आकर्षितवान् तत् अस्ति यत् एषा बालिकायाः ​​कथा अस्ति या स्वस्य कण्डिशनिङ्गं भग्नं कर्तुं साहसं प्राप्नोति, किमपि न भवतु, आत्मनः प्रति प्रामाणिकतां च प्राप्नोति।"

"सा हृदयेन कुटुम्बकन्या अस्ति, यत् सा यत् विश्वसिति तस्य कृते स्थास्यति, यद्यपि तत् सुलभं नास्ति। सीतारा-व्यक्तित्वे किमपि गरिमापूर्णं, सम्बद्धं, वास्तविकं च अस्ति यत् सर्वाणि महिलाः सम्बद्धाः सन्ति" इति सा विज्ञप्तौ अवदत्

सिद्धार्थः, यस्य श्रेयः "Four More Shots Please!" तथा "आश्रम" इति उक्तवान् यत् चलच्चित्रे पात्राणि कियत् जटिलानि वास्तविकानि च सन्ति इति सः प्रेम्णा पश्यति।

"RSVP productions, Vandana Kataria ma’am, and Sobhita इत्यादीनां प्रतिभाशालिनां कलाकारानां, दलस्य च पार्श्वे कार्यं करणं सौभाग्यं जातम्, मम विश्वासः अस्ति यत् 'Love, Sitara' इति प्रत्येकेन ZEE5 दर्शकेन प्रियं भविष्यति" इति सः अजोडत्

कटरियायाः कृते "प्रेम, सीतारा" इत्यस्य निर्माणं कोविड-लॉकडाउनस्य उत्थान-अवस्थायाः दीर्घः तथापि मजेदारः यात्रा अभवत् ।

"इदं पारिवारिकनाटकस्य अन्तः स्थापितायाः क्विन्टेस्सेन्शियल बालीवुड् प्रेमकथायाः आधुनिकं ग्रहणम् अस्ति। अहं RSVP इत्यनेन सह सहकार्यं कृत्वा अस्मिन् यात्रायां ZEE5 इत्यनेन अस्माकं समर्थनं कृत्वा रोमाञ्चितः अस्मि।

"अस्माकं विश्वासः अस्ति यत् एतत् चलच्चित्रं न केवलं मनोरञ्जनं करिष्यति अपितु प्रेम, क्षमा, विवाहयोः विषये नवीनदृष्टिकोणान् प्रदातुं वार्तालापान् अपि स्फुरयिष्यति। अहं दर्शकानां चलच्चित्रं द्रष्टुं प्रतीक्षां कर्तुं न शक्नोमि तथा च सम्भवतः चलच्चित्रस्य पात्रेषु स्वजीवनस्य प्रतिबिम्बं द्रष्टुं शक्नोमि चलचित्रम्" इति निर्देशकः अवदत् ।

"प्रेम, सीतारा" इत्यस्य ट्रेलरम् अद्य सामाजिकमाध्यमेषु प्रकाशितम्।