अन्तर्राष्ट्रीयप्रशंसितस्य इजरायलस्य श्रृङ्खलायाः "फौदा" इत्यस्य भारतीयरूपान्तरणं नवीदिल्ली, "तनाव" इति 12 सितम्बर् तः सोनी LIV इत्यत्र प्रसारणं आरभ्यते।

एप्लाउज इन्टरटेन्मेण्ट् इत्यनेन एप्लाउस् प्रोडक्शन्स् इत्यनेन सह मिलित्वा कश्मीर-निर्मितस्य थ्रिलर-प्रदर्शनस्य नूतनस्य सीजनस्य निर्देशनं सुधीरमिश्रः, ई निवासः च कुर्वन्ति

"तनाव" इत्यस्मिन् मानवविजः, अरबाजखानः, गौरव अरोड़ा, रजतकपूरः, शशंक अरोड़ा, एकता कौलः, सत्यदीपमिश्रः, अर्सलान् गोनी, रॉकी रैना, सोनी रजदानः, डेनिशहुसैनः, स्वातिकपूरः च इत्यादीनां समूहस्य कलाकाराः सन्ति

निर्मातृणां मते आगामिः अध्यायः "शौर्यस्य, वञ्चनस्य, लोभस्य, प्रेमस्य, प्रतिशोधस्य च कथाः समाविष्टा एक्शन-युक्ता जालश्रृङ्खला" अस्ति

"रोमाञ्चकारी जालश्रृङ्खला ‘तनाव’ पुनः सीजन 2 इत्यनेन सह आगता, यत् 12 सेप्टेम्बर् दिनाङ्के Sony LIV इत्यत्र प्रसारितं भविष्यति।"

"कबीरः (मानवविज) विशेषकार्यसमूहः (एसटीजी) च तदा पुनः कार्ये प्रत्यागच्छन्ति यदा प्रतिशोधं इच्छन् युवकः फरीद मीर उर्फ ​​अल-दमिशक् भयंकरं खतरारूपेण उद्भवति। तदनन्तरं किं भवति, तत्र सम्बद्धानां सर्वेषां कृते किं दावपेक्षया वर्तते? आधिकारिकं सारं पठन्तु।

मूलश्रृङ्खला "फौडा" अवि इस्साचारोफ्, लियोर् राज च निर्मितवती, तथा च येस् स्टूडियोस् इत्यनेन वितरिता ।