अत्र हितधारकैः सह सेबस्य ऋतुस्य सज्जतायाः विषये एकस्याः सभायाः अध्यक्षतां कुर्वन् मन्त्री अवदत् यत् राज्यं सेबस्य उत्पादनार्थं प्रसिद्धम् अस्ति यत् तस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददाति।

सेबस्य ऋतुस्य महत्त्वं दृष्ट्वा सर्वेषां हितधारकाणां लाभाय सार्वभौमिक कार्टूनस्य उपयोगः भविष्यति।

सेबस्य भारस्य (किलोग्रामस्य) विक्रयः गतवर्षे आरब्धः यत् सर्वकारेण सेब उत्पादकेभ्यः दत्तं प्रतिज्ञां पूरयितुं शक्यते इति सः अजोडत्।

फलव्यापारिभ्यः पञ्जीकरणं, अनुज्ञापत्रं च दत्तं, फल उत्पादकेभ्यः समये एव भुक्तिं च दत्तवान् ।

नेगी इत्यनेन शिमलाप्रशासनाय निर्देशाः दत्ताः यत् माङ्गल्यानुसारं फलपेटिकानां परिवहनार्थं ट्रक-पिकअप-वाहनानां उपलब्धता सुनिश्चिता भवतु, तदतिरिक्तं किलोग्राम-किलोमीटर-आधारेण सेबस्य परिवहनार्थं मालवाहनशुल्कं निर्धारितम्।

फागुनगरे मुख्यनियन्त्रणकक्षः स्थापितः अस्ति तथा च सः जुलाईमासात् आरभ्य सेबस्य ऋतुकाले यातायातप्रबन्धनं कानूनव्यवस्थायाः निर्वाहं च सुनिश्चितं कर्तुं पुलिसं निर्देशितवान्।

समागमे फलवृद्धिक्षेत्राणि टर्मिनलबाजारेण सह सम्बद्धानां मार्गाणां समुचितं परिपालनं, प्रचण्डवृष्ट्या भूस्खलनेन च बाधितानां मार्गाणां समये पुनर्स्थापनार्थं लोकनिर्माणविभागाय भारतस्य राष्ट्रियराजमार्गप्राधिकरणाय च निर्देशाः दत्ताः।

जलवायुपरिवर्तनेन हिमाचलप्रदेशस्य ५००० कोटिरूप्यकाणां फलस्य अर्थव्यवस्था अक्षरशः मौसमस्य अधः आगतवती अस्ति।

एप्पल् उत्पादकाः वदन्ति यत् तेषां व्यवसायः, यः एकः एव कुलफल-अर्थव्यवस्थायाः ८९ प्रतिशतं भागं भवति, सः दशकपूर्वं यथा फलप्रदः आसीत् तथा फलप्रदः नास्ति यतः जलवायुप्रवृत्तयः तस्य समग्रं उत्पादनं प्रभावितयन्ति।