भोपालस्य मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः गुजरातस्य सूरतनगरे भवनस्य पतने मृतानां राज्यस्य पञ्चानां जनानां ज्ञातिभ्यः ४ लक्षरूप्यकाणां अनुग्रहस्य घोषणां कृतवान् इति मंगलवासरे एकः अधिकारी अवदत्।

सूरतस्य पालक्षेत्रे षड्महला आवासीयभवनं शनिवासरे अपराह्णे पतित्वा सप्त जनाः मृताः, येषु अधिकांशः मध्यप्रदेशस्य उत्तरप्रदेशस्य च वस्त्रकर्मचारिणः आसन् इति पुलिसैः पूर्वं उक्तम्।

मृतानां पञ्च जनाः सांसदस्य सीधीमण्डलस्य आसन् इति अधिकारी अवदत्।

सोमवासरे सीएम यादवः अस्मिन् घटनायां जनानां प्राणहानिविषये दुःखं प्रकटितवान्।

सः सांसदतः पीडितानां ज्ञातिभ्यः ४ लक्षरूप्यकाणां अनुग्रहं घोषितवान् तथा च आहतानाम् उचितचिकित्सां सुनिश्चित्य अधिकारिभ्यः निर्देशं दत्तवान् इति अधिकारी अवदत्।

भ्रातृसमूहद्वयं सहितं सांसदस्य मृतानां पञ्चानां हिरमणिकेवटः, लालजीकेवतः, शिवपुरजकेवतः, प्रवेशकेवतः, अभिलाशकेवतः च इति पहिचानः कृतः इति अधिकारी अजोडत्।