सूरत, गुजरातस्य सूरतमण्डले सोमवासरे प्रातःकाले गुजरातस्य सूरतमण्डले पृष्ठतः बसयानं प्रहारं कृत्वा तेषां वैनस्य पलटनेन षट् विद्यालयस्य बालकाः घातिताः अभवन्, येन चालकस्य गृहीतत्वं जातम् इति पुलिसाधिकारी अवदत्।

निजीविद्यालयं प्रति गच्छन्त्याः वैनयाने नव छात्राः आसन् इति किमपुलिसस्थानकस्य अधिकारी अवदत्।

"अनीताग्रामस्य समीपे बसयानं पृष्ठतः समाप्तं कृत्वा आघातेन वैनः पलटितः। षट् घातिताः बालकाः त्वरितरूपेण चिकित्सालयं प्रेषिताः, येषु चत्वारः प्राथमिकचिकित्सायाः अनन्तरं मुक्ताः। द्वौ बालकौ चिकित्सालये स्थापितौ स्तः" इति उपनिरीक्षकः वी.आर.चोस्ला अवदत्।

"वेगेन गच्छन्त्याः वैनस्य चालकः मोडं गृहीत्वा बसयानेन आघातं कृत्वा नियन्त्रणं त्यक्तवान्। चालकः बन्तिशर्मा भारतीयन्यायसंहिता तथा मोटरवाहनकानूनस्य प्रावधानानाम् अन्तर्गतं लापरवाहकार्यं, दाहवाहनं, स्वस्य वाहनस्य अतिभारं च इति कारणेन गृहीतः" इति सः अवदत्।