नवीदिल्ली- एचडीएफसी सिक्योरिटीज इत्यस्य सूचनानुसारं विदेशेषु विपण्येषु प्रबलप्रवृत्तिषु शुक्रवासरे राष्ट्रियराजधानीयां सुवर्णरजतयोः मूल्येषु वृद्धिः अभवत्।

अस्य बहुमूल्यधातुस्य मूल्यं ३५० रुप्यकाणि वर्धयित्वा प्रति १० ग्रामं ७२,८५० रुप्यकाणि यावत् अभवत् । पूर्वसत्रे प्रतिदशग्रामं ७२,५०० रूप्यकेण समाप्तम् आसीत् ।

रजतस्य मूल्यानि अपि ६०० रुप्यकाणि उच्छ्रित्वा ८४,७०० रुप्यकाणि प्रतिकिलो यावत् अभवन् । पूर्वसमापनसमये अहं प्रतिकिलोग्रामं ८४,१०० रूप्यकेण समाप्तवान्।

एचडीएफसी सिक्योरिटीज इत्यस्य वरिष्ठवस्तूनाम् विश्लेषिका सौमी गान्धी इत्यस्याः कथनमस्ति यत्, "विदेशीयबाजारेभ्यः तेजीसंकेतान् गृहीत्वा दिल्लीबाजारेषु स्पॉट् गोल्डस्य मूल्यानि (२४ कैरेट्) ३५० रुप्यकाणि अधिकं व्यापारं कुर्वन्ति, प्रति १० ग्रामं ७२,८५० रुप्यकाणि।

अन्तर्राष्ट्रीयविपण्येषु कोमेक्स इत्यस्य स्पॉट् गोल्ड् इत्यस्य व्यापारः २३४० अमेरिकीडॉलर् प्रति औंसः आसीत्, यत् पूर्वसमाप्तेः अपेक्षया २१ अमेरिकीडॉलर् अधिकम् आसीत् ।

अमेरिकी सकलराष्ट्रीयउत्पादस्य आँकडानां प्रकाशनानन्तरं गुरुवासरे सुवर्णस्य मूल्यं वर्धितम्, यत् महत्त्वपूर्णं आर्थिकमन्दतां, महङ्गानि च प्रचलति इति सूचयति। एषः विकासः गोलमूल्यानां समर्थनार्थं प्रमुखः कारकः इति दृश्यते इति गान्धी अवदत्।

रजतस्य अपि वृद्धिः अमेरिकी-डॉलर् २७.५५ प्रति औंसः अभवत् । अन्तिमे व्यापारे अहं प्रति औंसं २७.२० अमेरिकी-डॉलर्-मूल्ये समाप्तवान् ।

"Comex Gold इत्यनेन 2,300 अमेरिकी डॉलरस्य स्तरस्य अल्पकालीनसमर्थनं प्राप्तम्, प्रति औंसं च 2,348 अमेरिकी डॉलरपर्यन्तं व्यापारः कृतः। अधुना मार्केट् इत्यस्य ध्यानं शुक्रवासरे देयस्य व्यक्तिगत उपभोगव्ययस्य (PCE) मूल्यसूचकाङ्कस्य आँकडानां प्रति गच्छति, यस्य आधारेण भवितुं शक्यते अमेरिका... एकः महत्त्वपूर्णः सूचकः फेडरल् रिजर्वस्य व्याजदरनिर्णयाः अस्ति।

एलकेपी सिक्योरिटीजस्य वीपी रिसर्च एनालिस्ट्, कमोडिटी एण्ड् करन्सी जटिन त्रिवेदी इत्यनेन उक्तं यत्, “यदि आँकडा दीर्घकालं यावत् अधिकदराणां अपेक्षां प्रतिबिम्बयति तर्हि सुवर्णस्य मूल्येषु दबावं जनयितुं शक्नोति, यदा तु न्यूनमहङ्गानि अपेक्षाः सुवर्णस्य समर्थनं दातव्याः।”. शक्तवान्‌।"