नवीदिल्ली [भारत], मलयालम-अभिनेता-राजनेता-परिणतः सुरेशगोपी मंगलवासरे प्रातःकाले पेट्रोलियम-प्राकृतिकगैस-राज्यमन्त्रीरूपेण अपि च पर्यटनमन्त्रालये कार्यभारं स्वीकृतवान्।

केन्द्रीय पेट्रोलियममन्त्री हरदीपसिंहपुरी गोपीं स्वागतं कृत्वा गुलदस्तां प्रदत्तवान्। पश्चात् पर्यटनमन्त्रालयस्य कार्यालये अपि पुष्पगुच्छेन स्वागतं कृतम् ।

महतीं दायित्वं कृत्वा केरलतः भारतीयजनतापक्षस्य प्रथमः लोकसभासांसदः जातः गोपी स्वस्य त्रिशूरक्षेत्रस्य जनानां धन्यवादं दत्तवान् यत् तेन तस्मै अवसरः दत्तः।

"इदं महत् दायित्वम् अस्ति। अतः, मया तान् सम्भावनाः द्रष्टव्याः येषां कृते पीएमः प्रतीक्षते... भारते उदयमानानाम् पेट्रोलियमव्यवस्थानां अग्रिमस्तरस्य सर्वा सामग्रीं गत्वा, भवतु अहं स्थापयितुं शक्नोमि मम योगदानम्।