नोएडा, द यमुना एक्स्प्रेस्वे औद्योगिकविकासप्राधिकरणेन (YEIDA) बुधवासरे उक्तं यत् आगामिनोएडा-अन्तर्राष्ट्रीयविमानस्थानकस्य समीपे सनवर्ल्ड् इन्फ्रास्ट्रक्चर तथा सुपरटेक् टाउनशिप् इत्येतयोः कृते भूमिपार्सलस्य आवंटनं रद्दं कृत्वा लम्बितबकाशस्य विषये फिल्म सिटी प्रस्तावितं।

यमुना-द्रुतमार्गेण सह सेक्टर् २२डी इत्यस्मिन् नगराणि निर्मातुं द्वयोः स्थावरजङ्गमविकासकयोः कृते प्रायः १०० एकरभूमिः आवंटिता आसीत् । सनवर्ल्ड इन्फ्रास्ट्रक्चर इत्यस्य ऋणं १६४.८६ कोटिरूप्यकाणि आसीत्, सुपरटेक् टाउनशिप् इत्यस्य बकाया १३७.२८ कोटिरूप्यकाणां ऋणं लम्बितम् इति येइडा इत्यस्य सूचना अस्ति।

अपि च उत्तरप्रदेशसर्वकारस्य अन्तर्गतं कार्यं कुर्वन् अस्य प्राधिकरणस्य विकासकर्तृभ्यः एटीएस रियल्टी तथा ग्रीनबे इन्फ्रास्ट्रक्चर इत्येतयोः बकायाशुल्कं कर्तुं ३१ अगस्तपर्यन्तं समयः दत्तः अस्ति।

लम्बितराशिः एतेषां निर्मातृणां प्राधिकरणस्य कुलबकायानां २५ प्रतिशतं भवति यत् राज्यसर्वकारेण विरासतां स्थगितपरियोजनानां विषये अमिताभकान्तसमितेः अनुशंसानाम् अनुरूपं कार्याणि निरन्तरं कर्तुं अनुमतिः दत्ता आसीत्।

ग्रेटर नोएडा-नगरे स्थिते YEIDA-संस्थायाः ८१ तमे बोर्ड-समागमस्य अनन्तरं भूमि-रद्दीकरणस्य निर्णयस्य घोषणा अभवत् । सभायाः अध्यक्षता येइडा-संस्थायाः अध्यक्षः अनिलकुमारसागरः अकरोत् ।

समागमानन्तरं मीडियाभ्यः ज्ञापयन् YEIDA-सङ्घस्य मुख्यकार्यकारी अरुणवीरसिंहः अवदत् यत्, "एटीएस-समूहस्य एस्क्रौ-खाते किञ्चित् धनं आसीत् यत् अस्माकं गणनायां न गण्यते स्म किन्तु अधुना अस्माकं खाते नूतनतया गृहीतम् अस्ति। तेभ्यः (एटीएस) यावत् समयः दत्तः अस्ति।" ३१ अगस्त (बकाशं स्वच्छं कर्तुं)।"

"षट् आवंटिताः सन्ति ये स्वस्य बकाया शतप्रतिशतम् अददात्। एतेभ्यः अतिरिक्तं द्वौ आवंटितौ - सनवर्ल्ड्, सुपरटेक् च - ययोः बकाया न दत्तौ। व्याजं विहाय तेषां भूमिविनियोगं रद्दीकर्तुं निर्णयः कृतः अस्ति क्रेतृणां, येषां तृतीयपक्षस्य अधिकारः अस्ति, एतयोः परियोजनासु" इति सिंहः अवदत्।

एतौ द्वौ अपि रद्दौ भूभागौ यमुना-द्रुतमार्गस्य समीपे सेक्टर् २२डी-मध्ये सन्ति, आगामिनोएडा-अन्तर्राष्ट्रीयविमानस्थानकस्य प्रस्तावितस्य च अन्तर्राष्ट्रीयचलच्चित्रस्य समीपे च सन्ति इति सः अवदत्।

YEIDA इत्यस्य अनुसारं ग्रीनबे इन्फ्रास्ट्रक्चर इत्यनेन प्राधिकरणस्य समीपे ९२ कोटिरूप्यकाणां राशिः निक्षिप्ता, शेषं ७ कोटिरूप्यकाणां निक्षेपार्थं २०२४ तमस्य वर्षस्य जुलैमासस्य ३१ दिनाङ्कपर्यन्तं समयः दत्तः, एटीएस रियल्टी इत्यनेन ५ कोटिरूप्यकाणि निक्षिप्ताः, क्लियरार्थं ३१ अगस्तपर्यन्तं समयः दत्तः च शेषं ऋणं ।

निर्धारितसमयावधिपश्चात् ओमनिस् डेवलपर्स् इत्यनेन ९.५४ कोटिरूप्यकाणां राशिः निक्षिप्ता, लॉजिक्स बिल्डस्टेट् इत्यनेन ६२ कोटिरूप्यकाणां बकाया, अजय रियलकॉन्, स्टारसिटी डेवलपर्स् इत्यनेन क्रमशः २.१२ कोटिरूप्यकाणां, ३.३८ कोटिरूप्यकाणां च बकाया क्लियर् कृतम् इति तया उक्तम्।

सिंहः वरिष्ठः आईएएस-अधिकारी अवदत् यत् केचन अधिकाः विकासकाः येषां बकाया बकाया अस्ति, तेषां परियोजनाः दिवालियापन-कार्यवाहीयां वा सन्ति अथवा तेषां प्रकरणाः भिन्न-भिन्न-न्यायालयेषु लम्बिताः सन्ति।