नवीदिल्ली, भारतीयविद्यालयप्रमाणपत्रपरीक्षापरिषदः (CISCE) छात्राणां मध्ये अस्वस्थप्रतिस्पर्धां परिहरितुं अस्मिन् वर्षे दशम-द्वादश-परीक्षायाः योग्यतासूचीं त्यक्तवती इति बोर्ड-अधिकारिणः सोमवासरे अवदन्।

सोमवासरे प्रातःकाले CISCE कक्षा 10 तथा 12 बोर्ड परीक्षायाः परिणामाः घोषिताः यस्मिन् उत्तीर्णता प्रतिशते गतवर्षस्य अपेक्षया सीमान्तवृद्धिः अभवत्।

"अस्मिन् वर्षे बोर्डपरीक्षायाः योग्यतासूचीं निर्गन्तुं प्रथा वयं त्यक्तवन्तः। छात्राणां मध्ये अस्वस्थप्रतिस्पर्धायाः परिहाराय अस्य कदमस्य उद्देश्यं कृतम् इति CISCE मुख्यकार्यकारी सचिवः च जोस्पेह इमैनुएलः अवदत्।

सीबीएसई गतवर्षे एतयोः द्वयोः बोर्डवर्गयोः कृते योग्यतासूचीनां घोषणायाः अभ्यासं स्थगितवान् आसीत्।

महामारीयाः समये यदा विद्यालयानां बन्दीकरणस्य कारणेन बोर्डपरीक्षाः न कृताः तथा च वैकल्पिकमूल्यांकनपद्धतीनां उपयोगेन छात्राणां चिह्नं कृतम् आसीत् तदा सीबीएस तथा सीआईएससीई इत्येतयोः द्वयोः अपि योग्यतासूची न निर्गतवती आसीत्। परन्तु विद्यालयाः पुनः उद्घाटितस्य अनन्तरं पुनः अभ्यासः आरब्धः ।