नवीदिल्लीनगरस्य सीएसआईआरस्य मुख्यसतर्कपदाधिकारिणा पूर्ववैज्ञानिकाः वरिष्ठाधिकारिणः च सहितं १० जनानां विरुद्धं शिकायतया सीबीआई इत्यनेन पृथक् पृथक् त्रयः प्रकरणाः पञ्जीकृताः।

महाराष्ट्र-नवी-दिल्ली, हरियाणा-बिहार-देशयोः १७ स्थानेषु एताः छापाः कृताः, यतः सीबीआइ-संस्थायाः अपराध-दस्तावेजाः, सम्पत्ति-सम्बद्धाः कागदाः, आभूषणाः इत्यादयः वस्तूनि बरामदानि इति केन्द्रीयजाँच-संस्थायाः कथनम् अस्ति।

प्रथमे प्रकरणे सीबीआई इत्यनेन नामकरणं कृतम् अस्ति : नागपुरस्य सीएसआईआर- नीरी इत्यस्य तत्कालीननिदेशकः डॉ राकेशकुमारः; डॉ. आत्य कपले, पूर्व वरिष्ठवैज्ञानिकः & प्रमुखः, निदेशकस्य शोधप्रकोष्ठस्य; संस्थाः अलकनन्द टेक्नोलॉजीज प्राइवेट लिमिटेड, नवी मुम्बई मध्ये; एनवायरो पॉलिसी रिसर्च इण्डिया प्राइवेट लिमिटेड, ठाणे; तथा मुम्बईनगरस्य पोवाई इत्यत्र IIT-Bombay इत्यस्य Emergy Enviro Pvt Ltd.

आरोपीद्वयं निजीसंस्थाभिः सह आपराधिकं षड्यंत्रं कृत्वा साझेदारीनिविदा, अनुचितलाभस्य प्रतिदानरूपेण निविदा/कार्यस्य विभाजनं, नेपोटिज्म च सह कार्टेल् स्थापयितुं आपराधिकं षड्यंत्रं कृतवन्तौ, यत्र NEERI इत्यस्य अनुबन्धाः अधिकतया पोवाई-आधारित-एककाय प्रदत्ताः आसन्

द्वितीयस्य प्रकरणस्य कृते सीबीआई इत्यनेन नामकरणं कृतम् अस्ति : डॉ राकेशकुमारः, तत्कालीनः निदेशकः, नीरी, नागपुरः; तत्कालीनप्रधानवैज्ञानिकः डॉ. रितेशविजयः; तथा अपशिष्ट तः ऊर्जा अनुसन्धान तथा प्रौद्योगिकी परिषद्-भारत (WTERT- भारत), मुम्बई में दादर।

आरोपितव्यक्तिभिः संस्था च कथितरूपेण २०१८-२०१९ तमे वर्षे कम्पनीतः अनुग्रहं प्राप्तुं षड्यंत्रं कृतवन्तः यस्य चयनं सीएसआईआर-शीर्षाधिकारिणां सहमतिम् विना मनमानारूपेण कृतम् आसीत्, तथा च डॉ. कुमारः २०१५-२०१६ तमे वर्षे कम्पनीयाः सह सम्बद्धः आसीत्

तृतीये प्रकरणे सीबीआइ-संस्थायाः नामकरणं कृतम् अस्ति : दिल्ली-क्षेत्रकेन्द्रस्य तत्कालीनस्य वैज्ञानिक-सहकारिणः, नीरी-नगरस्य, अनन्तरं नागपुर-नगरस्य च डॉ. सुनीलगुलिया; तत्कालीन वरिष्ठ प्रधान वैज्ञानिक डॉ. संजीव कुमार गोयल; तथा द्वे संस्थाः - ईएसएस पर्यावरण सल्लाहकाराः प्राइवेट् लिमिटेड् (ईईसीपीएल); तथा अलकनन्द टेक्नोलॉजीज प्राइवेट लिमिटेड (एटीपीएल), नवी मुम्बई/ठाणे।

कथितं यत् ते NEERI इत्यस्य पेटन्ट-स्वामित्व-सम्पत्त्याः WAYU-II-यन्त्राणां क्रयणे, निर्माणे, आपूर्ति-स्थापने, चालूकरणे च प्रमुख-अनियमितानां कृते आपराधिक-षड्यंत्रं कृतवन्तः, यत्र द्वयोः कम्पनीयोः एकाधिकारं निर्मातुं प्रयत्नः कृतः, मानदण्डान् बाईपासः इत्यादिषु कृते अनुचित लाभः।

सीबीआई इत्यनेन उक्तं यत्, सम्बन्धितव्यक्तिनां कम्पनीनां च विरुद्धं कदाचारस्य, भ्रष्टाचारस्य च आरोपाः सन्ति इति प्रकरणानाम् अन्वेषणं निरन्तरं कुर्वन् अस्ति।