नवीदिल्ली, उपभोक्तृकार्याणां मन्त्रिणा निर्मितः मार्गदर्शिकायाः ​​मसौदा अपञ्जीकृतदूरविपणिकानां खतराणां निवारणे सहायकः भविष्यति इति शीर्षदूरदर्शन-उद्योगसंस्थायाः सीओएआइ-संस्थायाः मंगलवासरे उक्तम्।

सेलुलर ऑपरेटर् एसोसिएशन आफ् इण्डिया (COAI) -- यस्य सदस्येषु रिलायन्स् जियो, एयरटेल्, वोडाफोन आइडिया इत्यादयः सन्ति -- उक्तवान् यत् उद्योगसंस्था अनयाचितव्यावसायिकसञ्चारस्य (UCC) विषयस्य निवारणाय सर्वकारेण नियामकेन च सह निकटतया कार्यं कुर्वती अस्ति।

सीओएआई-महानिदेशकः एसपी कोचरः अवदत् यत् उद्योगनिकायः तस्य सदस्याः च अस्याः समितिस्य भागाः सन्ति, यस्याः गठनं उपभोक्तृकार्याणि विभागेन अपञ्जीकृतदूरविपणिकानां कष्टप्रद-कॉलस्य खतरान् निवारयितुं कृतम् अस्ति।

"समितिः उपभोक्तृसंरक्षणकानूनस्य, २०१९ इत्यस्य अन्तर्गतं मार्गदर्शिकानां मसौदां निर्मातुं कार्यं कुर्वती अस्ति, यत् उपभोक्तृणां अनुचितव्यापारसञ्चारात् रक्षणं भवति। अस्माकं विश्वासः अस्ति यत् एतानि मार्गदर्शिकाः, एकवारं सूचिताः, यूसीसी-खतरे पर्याप्तरूपेण सम्बोधने सहायकाः भविष्यन्ति यतः एतेन निवारणं भविष्यति on th Unregistered Telemarketers" इति कोच्चरः एकस्मिन् वक्तव्ये अवदत्।

भारतस्य दूरसंचारनियामकप्राधिकरणेन (Trai) 2018 तमे वर्षे दूरसंचारवाणिज्यिकसञ्चारग्राहकप्राथमिकताविनियमनं (TCCCPR) स्थापितं यत् कष्टप्रदसञ्चारस्य खतरान् सम्बोधयति।

TCCCPR इत्यनेन UCC इत्यस्य नियन्त्रणं कर्तुं th सर्वोत्तमसंभवं समाधानं प्रदातुं blockchain- Distributed Ledger Technology (DLT) इति प्रवर्तनं कृतम्।

"टीसीसीसीपीआर-अन्तर्गतं उद्योगेन डीएल-रूपरेखायाः उपरि विविधाः मॉड्यूलाः विकसिताः, ये विगत-दम्पत्योः वर्षेषु एसएमएस-तः उत्पन्नस्य यूसीसी-मात्रायाः लक्ष्यमाणं न्यूनतां विचार्य यथोचितरूपेण सफलाः अभवन् तथापि, वॉयस्-कॉल-तः यूसीसी अद्यापि एकः मुद्दा अस्ति यत्... नियामकः टीएसपी च मिलित्वा सम्बोधनार्थं कार्यं कुर्वन्ति" इति कोचरः अवदत्।

सः अपि अवदत् यत् दूरसंचारसञ्चालकाः सम्प्रति ध्वनि-कॉल-माध्यमेन यूसीसी-समस्यायाः निवारणाय कतिपयानि मोर-माडल-आनेतुं कार्यं कुर्वन्ति |

"सर्वकारेण प्रचारात्मक-ध्वनि-कॉल-कृते १४० श्रृङ्खलाः आवंटिताः सन्ति तथा च अधुना व्यवहारिक-सेवा-ध्वनि-कॉल-कृते १६० श्रृङ्खलाः निर्धारिताः। एतेषु मॉड्यूलेषु सर्वेषां दूर-सेवा-प्रदातृणां (टीएसपी) प्रौद्योगिकी-साझेदारानाञ्च मध्ये चर्चायाः अन्तर्गतं कार्यं क्रियते, डिजाइनं च क्रियते, भविष्यति च आगामिषु मासेषु टीएसपीद्वारा कार्यान्वितम्" इति कोचरः अवदत्।

सीओएआई इत्यनेन उक्तं यत् डिजिटलसहमति-अधिग्रहण-रूपरेखा टीएसपी-द्वारा विकसितः महत्त्वपूर्णः मॉड्यूलः अस्ति, यत्र बङ्काः, वित्तीयसंस्थाः, अचल-सम्पत्-एजेन्सी इत्यादीनां पीई-संस्थानां कृते वाणिज्यिक/व्यापारसञ्चारस्य प्रेषणार्थं उपयोक्तृभ्यः स्पष्टसहमतिम् डिजिटलरूपेण ग्रहीतुं आवश्यकम् अस्ति।