पूर्ववर्षेषु यदा बृहत् वार्षिकोत्सवस्य आयोजनं भवति स्म तस्य विपरीतम् अस्मिन् समये सोमवासरे तस्य कार्यालये बन्दद्वारेण केककटनकार्यक्रमः आयोजितः यस्मिन् तस्य निकटसहायकाः राज्यस्य मुख्यसचिवः च उपस्थिताः आसन्।

एषः अस्पष्टः उत्सवः तस्य पुत्री वीणा विजयस्य प्रकरणं, राज्यस्य वर्तमानं कठिनं आर्थिकं स्थितिं, जूनमासस्य चतुर्थे दिने लोकसभानिर्वाचनपरिणामं च इत्यादीनां विविधकारणानां कारणेन भवितुम् अर्हति।

सीएम विजयः कठिनपरिस्थितौ अपि न भग्नः इति प्रसिद्धः, यथा पूर्वं दृश्यते यत् २०१९ तमे वर्षे यदा तस्य सचिवः शीर्षस्थः IAS अधिकारी च एम.

एकदा सीएम विजयस्य परिवारस्य अन्तःस्थः इति आरोपितः स्वप्नासुरेशप्रकरणे अपि सा विशालमाध्यमानां विपक्षदलस्य च आक्रमणस्य सामनां कृतवती ।

परन्तु यदा आरभ्य कम्पनीरजिस्ट्रारः, गम्भीरधोखाधड़ीजागृतिपदाधिकारी, अन्ततः प्रवर्तननिदेशालयः च वीणाविजयस्य अबन्द-आईटी-कम्पन्योः अन्वेषणं आरब्धवान्
इदं प्रतीयते यत् सीएम विजयः मौनम् अभवत्।वीनायाः केरल-कर्नाटक-उच्चन्यायालययोः किमपि राहतं न प्राप्तम्।

एतेषां विघ्नानाम् अभावे अपि सी.एम.विजयस्य यत् बृहत्तमं लाभं स्वस्य काङ्ग्रेस-पूर्ववर्तीनां अपेक्षया अस्ति तत् अस्ति यत् तस्य दलम् अस्ति
(M) तथा वाम लोकतान्त्रिकमोर्चा
, ९.

नेता प्रतिपक्ष वि.डी. सथीसनः अवदत्, “विजयस्य शासनं सर्वेषु मोर्चेषु दुःखदरूपेण विफलं जातम्। अद्यत्वे स्थितिः तादृशी अस्ति यत् जनाः अवगतवन्तः यत् राज्यसर्वकारात् किमपि अपेक्षितं नास्ति। राज्यस्य प्रत्येकं क्षेत्रं व्याकुलं भवति यतोहि राज्यसर्वकारः किमपि कर्तुं असमर्थः अस्ति।

सूत्रानुसारं सीएम विजयः 4 जून दिनाङ्के 2 लोकसभासीटानां परिणामस्य प्रतीक्षां कुर्वन् अस्ति।2019 तमस्य वर्षस्य लोकसभानिर्वाचने उत्तमं करणस्य विषये बहु कोलाहलं कृत्वा अपि अहं 19 आसनानि हारयित्वा केवलम् एकं आसनं प्राप्तुं समर्थः अभवम् आसन।

राज्यस्य काङ्ग्रेसस्य अध्यक्षः के., यः कन्नूर-पीठं धारयितुं कठिनं निर्वाचनयुद्धं कृतवान् । "वयं सर्वाणि २० आसनानि जितुम् गच्छामः, विजयः अपि स्वस्य सर्वेषां कुशासनस्य कृते जनानां कृते समानं व्यवहारं प्राप्स्यति" इति सुधाकरणः अवदत्।

सीएम विजयनः अपि राज्यस्य आर्थिकस्थितेः विषये अतीव चिन्तितः अस्ति।

सः तत्कालीन आवश्यकतानां पूर्तये केन्द्रात् अतिरिक्तं धनं प्राप्तुं प्रयतते, विशेषतः मे ३१ दिनाङ्के निवृत्ताः भवितुम् अर्हन्ति प्रायः १३,०० राज्यसर्वकारकर्मचारिणां वेतनार्थं आवश्यकाः ८,५०० कोटिरूप्यकाणि।