सर्वोच्चन्यायालयस्य जालपुटे प्रकाशितस्य कारणसूचनानुसारं न्यायाधीशः संजीवखन्ना इत्यस्य नेतृत्वे एकः पीठः १२ जुलै दिनाङ्के स्वनिर्णयं दास्यति।

न्यायाधीशः दीपङ्करदत्तः अपि समाविष्टा पीठिका मे १७ दिनाङ्के सीएम केजरीवालस्य याचिकायां स्वनिर्णयं आरक्षितवती आसीत् यत् ईडी इत्यनेन "उपलब्धसामग्रीषु" "विश्वासस्य कारणं" कृत्वा "अवधारणस्य आवश्यकता" प्रदर्शयितुं आवश्यकम् इति धनशोधननिवारणकानून, २००२ इत्यस्य अन्तर्गतं अपराधस्य दोषी अभवत् ।

सुनवायीकाले सर्वोच्चन्यायालयेन आमनिर्वाचनं दृष्ट्वा आपसुप्रीमो इत्यस्य २१ दिवसीयजमानतेन जूनमासस्य प्रथमदिनपर्यन्तं मुक्तिः कर्तुं आदेशः दत्तः आसीत्।

इदानीं दिल्ली-न्यायालयेन मंगलवासरे सीएम केजरीवाल-आम-आदमी-पार्टि-विरुद्धं ईडी-द्वारा दाखिलस्य पूरक-अभियोजन-शिकायतस्य संज्ञानं गृहीतम्।

विशेषन्यायाधीशः कावेरी बावेजा इत्यनेन संज्ञानं स्वीकृत्य केजरीवालस्य कृते १२ जुलैपर्यन्तं उत्पादनस्य वारण्ट् जारीकृतम्।

अधुना एव दिल्ली उच्चन्यायालयेन धनशोधनप्रकरणे सीएम केजरीवालस्य जमानतप्रदानस्य निष्पक्षन्यायालयस्य आदेशस्य स्थगितम् अभवत् यत्, दस्तावेजाः तर्काः च निष्पक्षन्यायालयेन न प्रशंसिताः इति।

जूनमासस्य २६ दिनाङ्के केजरीवालः राउस् एवेन्यू न्यायालये प्रस्तुतः सन् सीबीआइ-संस्थायाः गृहीतः । केजरीवालस्य तिहारकारागारे एजन्सीद्वारा ग्रिल कृत्वा विशेषन्यायालये प्रस्तुतुं सीबीआइ-संस्थायाः अनुमतिः प्राप्ता। कथितमद्यनीतिघोटालेन सह सम्बद्धे भ्रष्टाचारप्रकरणे जमानतमागन्तुं, सीबीआयद्वारा तस्य गृहीतुं चुनौतीं च दत्तवन्तः तस्य विशिष्टाः याचिकाः दिल्ली उच्चन्यायालये लम्बिताः सन्ति।