लखनऊ, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे नगरविकासविभागेन सह बैठक्यां विविधपरियोजनानां प्रगतेः समीक्षां कृतवान्।

झुग्गी-झोपडीनां पुनर्वासस्य विषये बलं दत्त्वा सः अधिकारिभ्यः निर्देशं दत्तवान् यत् ते प्रत्येकस्मिन् नगरपालिकानिगमस्य एकं झुग्गी-वसति-स्थलस्य पहिचानं कुर्वन्तु तथा च समीपे विद्यालयाः, विपणयः, उद्यानानि इत्यादीनि मूलभूतसुविधाभिः सह बहुमहल-आवासीय-सङ्कुलस्य विकासाय योजनां सज्जीकर्तुं शक्नुवन्ति |.

एतेषु परिसरेषु विकसितं विपण्यं झुग्गी-वसतिषु निवसतां परिवारेभ्यः आवंटनीयम् इति मुख्यमन्त्री अवदत्।

आधिकारिकवक्तव्यस्य अनुसारं सः अजोडत् यत् एतेषु क्षेत्रेषु उद्यानानां प्रबन्धनस्य दायित्वमपि तेभ्यः दातव्यम्।

“एतेन राज्ये चरणबद्धरूपेण झुग्गी-वसतिषु पुनर्वासः भविष्यति, तत्रत्यानां जनानां जीवनस्तरस्य महत्त्वपूर्णः सुधारः भविष्यति” इति आदित्यनाथः अवदत्।

नगरे पार्किङ्ग-विषयेषु वर्धमानेषु सः अवदत् यत्, "सर्वकारेण, प्रशासनेन, जनसमूहेन च मिलित्वा समाधानं प्राप्तुं आवश्यकम्। एतत् सुनिश्चितं कर्तव्यं यत् वाहनानि केवलं निर्दिष्टेषु पार्किङ्गस्थानेषु एव पार्किङ्गं भवन्ति न तु मार्गपार्श्वे। आवश्यके सति प्रवर्तनकार्याणि करणीयाः” इति ।

"बहुस्तरीयपार्किङ्गस्थानानि अतीव उपयोगिनो सिद्धानि भवन्ति। बहुस्तरीयपार्किङ्गस्थानेषु वाणिज्यिकस्थानानां समावेशः सुनिश्चितं कुर्वन्तु। स्थानीयआवश्यकतानां अध्ययनं कृत्वा एव नूतनपार्किङ्गस्थानानां योजनां निर्मायताम्। भविष्ये उत्तमसुविधानां कृते पार्किङ्गस्थाननियमानां विकासं कुर्वन्तु" इति सः अवदत्।

आदित्यनाथः अवैध-टैक्सी-स्थानकानां विरुद्धं तत्कालं कार्यवाही कर्तुं अधिकारिभ्यः निर्देशं दत्तवान्, नगरीय-याने विद्युत्-बस-यानानां उपयोगं प्रोत्साहयितुं च आह।

जलप्रवाहस्य प्राथमिककारणं भवति नालिकेषु अतिक्रमणं दूरीकर्तुं सुनिश्चितं कर्तुं सः अधिकारिभ्यः अपि निर्देशं दत्तवान् ।

नगरक्षेत्रेषु अनुचितरूपेण स्थापितानां विज्ञापन-सङ्ग्रहाणां विषये सः अवदत् यत् ते न केवलं नगरस्य सौन्दर्यं दूषयन्ति अपितु प्रतिदिनं दुर्घटनानां कारणमपि भवन्ति।

"एतत् सुनिश्चितं कर्तव्यं यत् कस्मिन् अपि नगरीयक्षेत्रे कस्यापि भवनस्य उपरि कोऽपि होर्डिंग् न स्थाप्यते। वर्तमानकाले प्रचलितानां होर्डिंग्-स्थानानां स्थाने एलईडी-प्रदर्शनानि स्थापनीयाः। एषा प्रौद्योगिकी-आधारित-प्रणाली विज्ञापन-एजेन्सी-विज्ञापनदातृणां, स्थानीय-प्रशासनस्य च कृते सुविधाजनकं भविष्यति the public.

नगरीयसंस्थासु कार्यकर्तापुनर्गठनस्य आवश्यकता वर्तते इति अपि सः बोधितवान् ।

सर्वेषु नगरपालिकानगरेषु, नगरपालिकासु, नगरपञ्चायतेषु च व्यवस्थायाः सुचारुरूपेण संचालनाय पर्याप्तजनशक्तिस्य उपलब्धता अत्यावश्यकी इति सः अवदत्।

राज्यस्य १७ नगराणि स्मार्टसिटीरूपेण उन्नयनार्थं प्रयत्नाः प्रचलन्ति। प्रत्येकं परियोजना समये एव सम्पन्नं भवितुमर्हति तथा च गुणवत्तामानकान् पूरयितुं आवश्यकं भवति, येन परियोजनायाः गुणवत्तायाः भौतिकसत्यापनमपि सुनिश्चितं भवति इति आदित्यनाथः अजोडत्।